HinduMantavya
Loading...

मनुस्मृति अध्याय ८

Google+ Whatsapp

___________________________________
व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः  ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्  ॥ ८.१ ॥
तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम्  ।
विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२ ॥
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः  ।
अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३ ॥
तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः  ।
संभूय च समुत्थानं दत्तस्यानपकर्म च  ॥ ८.४ ॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः  ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः  ॥ ८.५ ॥
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके  ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च  ॥ ८.६ ॥
स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च  ।
पदान्यष्टादशैतानि व्यवहारस्थिताविह  ॥ ८.७ ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्  ।
धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्  ॥ ८.८ ॥
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम्  ।
तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने  ॥ ८.९ ॥
सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः  ।
सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा  ॥ ८.१० ॥
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः  ।
राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः  ॥ ८.११ ॥
धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते  ।
शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः  ॥ ८.१२ ॥
सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम्  ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी  ॥ ८.१३ ॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च  ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः  ॥ ८.१४ ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः  ।
तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५ ॥
वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम्  ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६ ॥
एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः  ।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति  ॥ ८.१७ ॥
पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति  ।
पादः सभासदः सर्वान् पादो राजानमृच्छति  ॥ ८.१८ ॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः  ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते  ॥ ८.१९ ॥
जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः  ।
धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथं चन  ॥ ८.२० ॥
यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम्  ।
तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः  ॥ ८.२१ ॥
यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम्  ।
विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम्  ॥ ८.२२ ॥
धर्मासनमधिष्ठाय संवीताङ्गः समाहितः  ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३ ॥
अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ  ।
वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२४ ॥
बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्  ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च  ॥ ८.२५ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च  ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः  ॥ ८.२६ ॥
बालदायादिकं रिक्थं तावद्राजानुपालयेत् ।
यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः  ॥ ८.२७ ॥
वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च  ।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च  ॥ ८.२८ ॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः  ।
ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः  ॥ ८.२९ ॥
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ८.३० ॥
ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि  ।
संवाद्य रूपसंख्यादीन् स्वामी तद्द्रव्यमर्हति  ॥ ८.३१ ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः  ।
वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति  ॥ ८.३२ ॥
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः  ।
दशमं द्वादशं वापि सतां धर्ममनुस्मरन्  ॥ ८.३३ ॥
प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्  ।
यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ८.३४ ॥
ममायमिति यो ब्रूयान्निधिं सत्येन मानवः  ।
तस्याददीत षड्भागं राजा द्वादशमेव वा  ॥ ८.३५ ॥
अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम्  ।
तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम्  ॥ ८.३६ ॥
विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्  ।
अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः  ॥ ८.३८ ॥
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ  ।
तस्माद्द्विजेभ्यो दत्त्वार्धमर्धं कोशे प्रवेशयेत् ॥ ८.३८ ॥
निधीनां तु पुराणानां धातूनामेव च क्षितौ  ।
अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः  ॥ ८.३९ ॥
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम्  ।
राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम्  ॥ ८.४० ॥
जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् ।
समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः  ।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः  ॥ ८.४२ ॥
नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः  ।
न च प्रापितमन्येन ग्रसेदर्थं कथं चन  ॥ ८.४३ ॥
यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्  ।
नयेत्तथानुमानेन धर्मस्य नृपतिः पदम्  ॥ ८.४४ ॥
सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः  ।
देशं रूपं च कालं च व्यवहारविधौ स्थितः  ॥ ८.४५ ॥
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः  ।
तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः  ।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम्  ॥ ८.४७ ॥
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः  ।
तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम्  ॥ ८.४८ ॥
धर्मेण व्यवहारेण छलेनाचरितेन च  ।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च  ॥ ८.४९ ॥
यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम्  ॥ ८.५० ॥
अर्थेऽपव्ययमानं तु करणेन विभावितम्  ।
दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः  ॥ ८.५१ ॥
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि  ।
अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ८.५२ ॥
अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः  ।
यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते  ॥ ८.५३ ॥
अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति  ।
सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति  ॥ ८.५४ ॥
असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः  ।
निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५ ॥
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते  ॥ ८.५६ ॥
साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः  ।
धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७ ॥
अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः  ।
न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः  ॥ ८.५८ ॥
यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम्  ॥ ८.५९ ॥
पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा  ।
त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ  ॥ ८.६० ॥
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः  ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः  ॥ ८.६१ ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः  ।
अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि  ॥ ८.६२ ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः  ।
सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ८.६३ ॥
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः  ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः  ॥ ८.६४ ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ  ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः  ॥ ८.६५ ॥
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ।
न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः  ॥ ८.६६ ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः  ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः  ॥ ८.६७ ॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः  ।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः  ॥ ८.६८ ॥
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्  ।
अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये  ॥ ८.६९ ॥
स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा  ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा  ॥ ८.७० ॥
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा  ।
जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा  ॥ ८.७१ ॥
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च  ।
वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः  ॥ ८.७२ ॥
बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः  ।
समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्  ॥ ८.७३ ॥
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति  ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते  ॥ ८.७४ ॥
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि  ।
अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते  ॥ ८.७५ ॥
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन  ।
पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम्  ॥ ८.७६ ॥
एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः  ।
स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः  ॥ ८.७७ ॥
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्  ।
अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम्  ॥ ८.७८ ॥
सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ  ।
प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन्  ॥ ८.७९ ॥
यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः  ।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता  ॥ ८.८० ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान्  ।
इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता  ॥ ८.८१ ॥
साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम्  ।
विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम्  ॥ ८.८२ ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते  ।
तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः  ॥ ८.८३ ॥
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः  ।
मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम्  ॥ ८.८४ ॥
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः  ।
तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः  ॥ ८.८५ ॥
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः  ।
रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम्  ॥ ८.८६ ॥
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान्  ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन्  ॥ ८.८७ ॥
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम्  ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः  ॥ ८.८८ ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः  ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा  ॥ ८.८९ ॥
जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम्  ।
तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा  ॥ ८.९० ॥
एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे  ।
नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः  ॥ ८.९१ ॥
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः  ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः  ॥ ८.९२ ॥
नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः  ।
अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ८.९३ ॥
अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये  ॥ ८.९४ ॥
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह  ।
यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः  ॥ ८.९५ ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते  ।
तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः  ॥ ८.९६ ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन्  ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः  ॥ ८.९७ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते  ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते  ॥ ८.९८ ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्  ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः  ॥ ८.९९ ॥
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने  ।
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च  ॥ ८.१०० ॥
एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे  ।
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद  ॥ ८.१०१ ॥
गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान्  ।
प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ८.१०२ ॥
तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः  ।
न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम्  ॥ ८.१०३ ॥
शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः  ।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते  ॥ ८.१०४ ॥
वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम्  ।
अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम्  ॥ ८.१०५ ॥
कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि  ।
उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा  ॥ ८.१०६ ॥
त्रिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः  ।
तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः  ॥ ८.१०७ ॥
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः  ।
रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः  ॥ ८.१०८ ॥
असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः  ।
अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः  ।
वसिष्ठश्चापि शपथं शेपे पैजवने नृपे  ॥ ८.११० ॥
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः  ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति  ॥ ८.१११ ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने  ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्  ॥ ८.११२ ॥
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः  ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः  ॥ ८.११३ ॥
अग्निं वाहारयेदेनमप्सु चैनं निमज्जयेत् ।
पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ८.११४ ॥
यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च  ।
न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः  ॥ ८.११५ ॥
वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा  ।
नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः  ॥ ८.११६ ॥
यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७ ॥
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च  ।
अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते  ॥ ८.११८ ॥
एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः  ॥ ८.११९ ॥
लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम्  ।
भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम्  ॥ ८.१२० ॥
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्  ।
अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतमेव तु  ॥ ८.१२१ ॥
एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः  ।
धर्मस्याव्यभिचारार्थमधर्मनियमाय च  ॥ ८.१२२ ॥
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः  ।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥
दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्  ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च  ॥ ८.१२५ ॥
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः  ।
सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम्  ।
अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७ ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्  ।
अयशो महदाप्नोति नरकं चैव गच्छति  ॥ ८.१२८ ॥
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम्  ।
तृतीयं धनदण्डं तु वधदण्डमतः परम्  ॥ ८.१२९ ॥
वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् ।
तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम्  ॥ ८.१३० ॥
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि  ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः  ॥ ८.१३१ ॥
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः  ।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते  ॥ ८.१३२ ॥
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः  ।
ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः  ॥ ८.१३३ ॥
सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम्  ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश  ॥ ८.१३४ ॥
पलं सुवर्णाश्चत्वारः पलानि धरणं दश  ।
द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः  ॥ ८.१३५ ॥
ते षोडश स्याद्धरणं पुराणश्चैव राजतः  ।
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः  ॥ ८.१३६ ॥
धरणानि दश ज्ञेयः शतमानस्तु राजतः  ।
चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः  ॥ ८.१३७ ॥
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः  ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः  ॥ ८.१३८ ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति  ।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्  ॥ ८.१३९ ॥
वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्  ।
अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते  ॥ ८.१४० ॥
द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन्  ।
द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी  ॥ ८.१४१ ॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम्  ।
मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः  ॥ ८.१४२ ॥
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् ।
न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः  ॥ ८.१४३ ॥
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ।
मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४ ॥
आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः  ।
अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ  ॥ ८.१४५ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन  ।
धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते  ॥ ८.१४६ ॥
यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी  ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति  ॥ ८.१४७ ॥
अजडश्चेदपोगण्डो विषये चास्य भुज्यते  ।
भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति  ॥ ८.१४८ ॥
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः  ।
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति  ॥ ८.१४९ ॥
यः स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः  ।
तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः  ॥ ८.१५० ॥
कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता  ।
धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम्  ॥ ८.१५१ ॥
कृतानुसारादधिका व्यतिरिक्ता न सिध्यति  ।
कुसीदपथमाहुस्तं पञ्चकं शतमर्हति  ॥ ८.१५२ ॥
नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् ।
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या  ॥ ८.१५३ ॥
ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्  ।
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति  ॥ ८.१५५ ॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः  ।
अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६ ॥
समुद्रयानकुशला देशकालार्थदर्शिनः  ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति  ॥ ८.१५७ ॥
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः  ।
अदर्शयन् स तं तस्य प्रयच्छेत्स्वधनादृणम्  ॥ ८.१५८ ॥
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति  ॥ ८.१५९ ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः  ।
दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ ८.१६० ॥
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम्  ।
पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना  ॥ ८.१६१ ॥
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः  ।
स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः  ॥ ८.१६२ ॥
मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा  ।
असंबद्धकृतश्चैव व्यावहारो न सिध्यति  ॥ ८.१६३ ॥
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता  ।
बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात् ॥ ८.१६४ ॥
योगाधमनविक्रीतं योगदानप्रतिग्रहम्  ।
यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः  ।
दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः  ॥ ८.१६६ ॥
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७ ॥
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम्  ।
सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ८.१६८ ॥
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्  ।
चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः  ॥ ८.१६९ ॥
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः  ।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७० ॥
अनादेयस्य चादानादादेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति  ॥ ८.१७१ ॥
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् ।
बलं संजायते राज्ञः स प्रेत्येह च वर्धते  ॥ ८.१७२ ॥
तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये  ।
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः  ॥ ८.१७३ ॥
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः  ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः  ॥ ८.१७४ ॥
कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति  ।
प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः  ॥ ८.१७५ ॥
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे  ।
स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्  ॥ ८.१७६ ॥
कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः  ।
समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः  ॥ ८.१७७ ॥
अनेन विधिना राजा मिथो विवदतां नृणाम्  ।
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि  ।
महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः  ॥ ८.१७९ ॥
यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः  ।
स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः  ॥ ८.१८० ॥
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति  ।
स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ  ॥ ८.१८१ ॥
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः  ।
अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः  ॥ ८.१८२ ॥
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्  ।
न तत्र विद्यते किं चिद्यत्परैरभियुज्यते  ॥ ८.१८३ ॥
तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि  ।
उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा  ॥ ८.१८४ ॥
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे  ।
नश्यतो विनिपाते तावनिपाते त्वनाशिनौ  ॥ ८.१८५ ॥
स्वयमेव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे  ।
न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः  ॥ ८.१८६ ॥
अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्  ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने  ।
समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८ ॥
चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा  ।
न दद्याद्यदि तस्मात्स न संहरति किं चन  ॥ ८.१८९ ॥
निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च  ।
सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः  ॥ ८.१९० ॥
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते  ।
तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्  ॥ ८.१९१ ॥
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम्  ।
तथोपनिधिहर्तारमविशेषेण पार्थिवः  ॥ ८.१९२ ॥
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः  ।
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः  ॥ ८.१९३ ॥
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ  ।
तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति  ॥ ८.१९४ ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा  ।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः  ॥ ८.१९५ ॥
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च  ।
राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम्  ॥ ८.१९६ ॥
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः  ।
न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्  ॥ ८.१९७ ॥
अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम्  ।
निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम्  ॥ ८.१९८ ॥
अस्वामिना कृतो यस्तु दायो विक्रय एव वा  ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः  ॥ ८.१९९ ॥
संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् ।
आगमः कारणं तत्र न संभोग इति स्थितिः  ॥ ८.२०० ॥
 

॥इति  अष्टमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *