HinduMantavya
Loading...

मनुस्मृति अध्याय ११

Google+ Whatsapp

___________________________________

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम्  ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः  ॥ ११.१ ॥
न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान्  ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः  ॥ ११.२ ॥
एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम्  ।
इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते  ॥ ११.३ ॥
सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम्  ॥ ११.४ ॥
कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति  ।
रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः  ॥ ११.५ ॥
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते  ॥ ११.६ ॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये  ।
अधिकं वापि विद्येत स सोमं पातुमर्हति  ॥ ११.७[०६ ] ॥
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः  ।
स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम्  ॥ ११.८[०७ ] ॥
शक्तः परजने दाता स्वजने दुःखजीविनि  ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः  ॥ ११.९[०८ ] ॥
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम्  ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च  ॥ ११.१०[०९ ] ॥
यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः  ।
ब्राह्मणस्य विशेषेन धार्मिके सति राजनि  ॥ ११.११[१० ] ॥
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः  ।
कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये  ॥ ११.१२[११ ] ॥
आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः  ।
न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः  ॥ ११.१३[१२ ] ॥
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः  ।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्  ॥ ११.१४[१३ ] ॥
आदाननित्याच्चादातुराहरेदप्रयच्छतः  ।
तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते  ॥ ११.१५[१४ ] ॥
तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता  ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः  ॥ ११.१६[१५ ] ॥
खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते  ।
आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति  ॥ ११.१७[१६ ] ॥
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन  ।
दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति  ॥ ११.१८[१७ ] ॥
योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति  ।
स कृत्वा प्लवमात्मानं संतारयति तावुभौ  ॥ ११.१९[१८ ] ॥
यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः  ।
अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते  ॥ ११.२०[१९ ] ॥
न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः  ।
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा  ॥ ११.२१[२० ] ॥
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः  ।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२[२१ ] ॥
कल्पयित्वास्य वृत्तिं च रक्षेदेनं समन्ततः  ।
राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् ॥ ११.२३[२२ ] ॥
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते  ॥ ११.२४[२३ ] ॥
याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति  ।
स याति भासतां विप्रः काकतां वा शतं समाः  ॥ ११.२५[२४ ] ॥
देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः  ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति  ॥ ११.२६[२५ ] ॥
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये  ।
कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे  ॥ ११.२७[२६ ] ॥
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः  ।
स नाप्नोति फलं तस्य परत्रेति विचारितम्  ॥ ११.२८[२७ ] ॥
विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः  ।
आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः  ॥ ११.२९[२८ ] ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते  ।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्  ॥ ११.३०[२९ ] ॥
न ब्राह्मणो वेदयेत किं चिद्राजनि धर्मवित् ।
स्ववीर्येणैव ताञ्शिष्यान्मानवानपकारिणः  ॥ ११.३१[३० ] ॥
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम्  ।
तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः  ॥ ११.३२[३१ ] ॥
श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन्  ।
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः  ॥ ११.३३[३२ ] ॥
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः  ।
धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः  ॥ ११.३४[३३ ] ॥
विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते  ।
तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ ११.३५[३४ ] ॥
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः  ।
होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा  ॥ ११.३६[३५ ] ॥
नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः  ॥ ११.३७[३६ ] ॥
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्  ।
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति  ॥ ११.३८[३७ ] ॥
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः  ।
न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन  ॥ ११.३९[३८ ] ॥
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून्  ।
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ ११.४०[३९ ] ॥
अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः  ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥ ११.४१[४० ] ॥
ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते  ।
ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः  ॥ ११.४२[४१ ] ॥
तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम्  ।
पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ ११.४३[४२ ] ॥
अकुर्वन् विहितं कर्म निन्दितं च समाचरन्  ।
प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः  ॥ ११.४४[४३ ] ॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः  ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ११.४५[४४ ] ॥
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति  ।
कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः  ॥ ११.४६[४५ ] ॥
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा  ।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः  ॥ ११.४७[४६ ] ॥
इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा  ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम्  ॥ ११.४८[४७ ] ॥
सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम्  ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः  ॥ ११.४९[४८ ] ॥
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम्  ।
धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः  ॥ ११.५०[४९ ] ॥
अन्नहर्तामयावित्वं मौक्यं वागपहारकः  ।
वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः  ॥ ११.५१[५० ] ॥
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः  ।
जडमूकान्धबधिरा विकृताकृतयस्तथा  ॥ ११.५२[५१ ] ॥
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये  ।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः  ॥ ११.५३[५२ ] ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः  ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह  ॥ ११.५४[५३ ] ॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम्  ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया  ॥ ११.५५[५४ ] ॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः  ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ११.५६[५५ ] ॥
निक्षेपस्यापहरणं नराश्वरजतस्य च  ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्  ॥ ११.५७[५६ ] ॥
रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च  ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः  ॥ ११.५८[५७ ] ॥
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः  ।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च  ॥ ११.५९[५८ ] ॥
परिवित्तितानुजेऽनूढे परिवेदनमेव च  ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम्  ॥ ११.६०[५९ ] ॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम्  ।
तडागारामदाराणामपत्यस्य च विक्रयः  ॥ ११.६१[६० ] ॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च  ।
भृत्या चाध्ययनादानमपण्यानां च विक्रयः  ॥ ११.६२[६१ ] ॥
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम्  ।
हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च  ॥ ११.६३[६२ ] ॥
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्  ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा  ॥ ११.६४[६३ ] ॥
अनाहिताग्निता स्तेयमृणानामनपक्रिया  ।
असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया  ॥ ११.६५[६४ ] ॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्  ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम्  ॥ ११.६६[६५ ] ॥
ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः  ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्  ॥ ११.६७[६६ ] ॥
खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा  ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च  ॥ ११.६८[६७ ] ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम्  ।
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्  ॥ ११.६९[६८ ] ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम्  ।
फलैधःकुसुमस्तेयमधैर्यं च मलावहम्  ॥ ११.७०[६९ ] ॥
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ।
यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत  ॥ ११.७१[७० ] ॥
ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम्  ॥ ११.७२[७१ ] ॥
लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः  ।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः  ॥ ११.७३[७२ ] ॥
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा  ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा  ॥ ११.७४[७३ ] ॥
जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।
ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः  ॥ ११.७५[७४ ] ॥
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।
धनं हि जीवनायालं गृहं वा सपरिच्छदम्  ॥ ११.७६[७५ ] ॥
हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम्  ।
जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम्  ॥ ११.७७[७६ ] ॥
कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा  ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः  ॥ ११.७८[७७ ] ॥
ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च  ॥ ११.७९[७८ ] ॥
त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा  ।
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते  ॥ ११.८०[७९ ] ॥
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः  ।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति  ॥ ११.८१[८० ] ॥
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे  ।
स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते  ॥ ११.८२[८१ ] ॥
धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते  ।
तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति  ॥ ११.८३[८२ ] ॥
ब्रह्मणः संभवेनैव देवानामपि दैवतम्  ।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम्  ॥ ११.८४[८३ ] ॥
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम्  ।
सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥ ११.८५[८४ ] ॥
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः  ।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया  ॥ ११.८६[८५ ] ॥
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ।
राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम्  ॥ ११.८७[८६ ] ॥
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा  ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम्  ॥ ११.८८[८७ ] ॥
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्  ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते  ॥ ११.८९[८८ ] ॥
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः  ॥ ११.९०[८९ ] ॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा  ।
पयो घृतं वा मरणाद्गोशकृद्रसमेव वा  ॥ ११.९१[९० ] ॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि  ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी  ॥ ११.९२[९१ ] ॥
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते  ।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ ११.९३[९२ ] ॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा  ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः  ॥ ११.९४[९३ ] ॥
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्  ।
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः  ॥ ११.९५[९४ ] ॥
अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ।
अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः  ॥ ११.९६[९५ ] ॥
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति  ॥ ११.९७[९६ ] ॥
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः  ।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम्  ॥ ११.९८[९७ ] ॥
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु  ।
स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति  ॥ ११.९९[९८ ] ॥
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम्  ।
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु  ॥ ११.१००[९९ ] ॥
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम्  ।
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम्  ॥ ११.१०१[१०० ] ॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः  ।
गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१०२[१०१ ] ॥
गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये  ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति  ॥ ११.१०३[१०२ ] ॥
स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ  ।
नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः  ॥ ११.१०४[१०३ ] ॥
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने  ।
प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः  ॥ ११.१०५[१०४ ] ॥
चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः  ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये  ॥ ११.१०६[१०५ ] ॥
एतैर्व्रतैरपोहेयुर्महापातकिनो मलम्  ।
उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः  ॥ ११.१०७[१०६ ] ॥
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः  ॥ ११.१०८[१०७ ] ॥
चतुर्थकालमश्नीयादक्षारलवणं मितम्  ।
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः  ॥ ११.१०९[१०८ ] ॥
दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ११.११०[१०९ ] ॥
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः  ॥ ११.१११[११० ] ॥
आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः  ।
पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत् ॥ ११.११२[१११ ] ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम्  ।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः  ॥ ११.११३[११२ ] ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले  ।
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम्  ॥ ११.११४[११३ ] ॥
अनेन विधिना यस्तु गोघ्नो गामनुगच्छति  ।
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति  ॥ ११.११५[११४ ] ॥
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः  ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११६[११५ ] ॥
एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः  ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा  ॥ ११.११७[११६ ] ॥
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे  ।
पाकयज्ञविधानेन यजेत निरृतिं निशि  ॥ ११.११८[११७ ] ॥
हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा  ।
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः  ॥ ११.११९[११८ ] ॥
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः  ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः  ॥ ११.१२०[११९ ] ॥
मारुतं पुरुहूतं च गुरुं पावकमेव च  ।
चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः  ॥ ११.१२१[१२० ] ॥
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम्  ।
सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन्  ॥ ११.१२२[१२१ ] ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम्  ।
उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति  ॥ ११.१२३[१२२ ] ॥
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया  ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया  ॥ ११.१२४[१२३ ] ॥
संकरापात्रकृत्यासु मासं शोधनमैन्दवम्  ।
मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्  ॥ ११.१२५[१२४ ] ॥
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः  ।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः  ॥ ११.१२६[१२५ ] ॥
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः  ।
वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः  ॥ ११.१२७[१२६ ] ॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम्  ।
वसन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः  ॥ ११.१२८[१२७ ] ॥
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः  ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम्  ॥ ११.१२९[१२८ ] ॥
एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत् ।
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः  ॥ ११.१३०[१२९ ] ॥
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च  ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ ११.१३१[१३० ] ॥
पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३२[१३१ ] ॥
अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः  ।
पलालभारकं षण्ढे सैसकं चैकमाषकम्  ॥ ११.१३३[१३२ ] ॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ  ।
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्  ॥ ११.१३४[१३३ ] ॥
हत्वा हंसं बलाकां च बकं बर्हिणमेव च  ।
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम्  ॥ ११.१३५[१३४ ] ॥
वासो दद्याद्धयं हत्वा पञ्च नीलान् वृषान् गजम्  ।
अजमेषावनड्वाहं खरं हत्वैकहायनम्  ॥ ११.१३६[१३५ ] ॥
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात्पयस्विनीम्  ।
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्  ॥ ११.१३७[१३६ ] ॥
जीनकार्मुकबस्तावीन् पृथग्दद्याद्विशुद्धये  ।
चतुर्णामपि वर्णानां नारीर्हत्वानवस्थिताः  ॥ ११.१३८[१३७ ] ॥
दानेन वधनिर्णेकं सर्पादीनामशक्नुवन्  ।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये  ॥ ११.१३९[१३८ ] ॥
अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे  ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१४०[१३९ ] ॥
किं चिदेव तु विप्राय दद्यादस्थिमतां वधे  ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति  ॥ ११.१४१[१४० ] ॥
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम्  ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्  ॥ ११.१४२[१४१ ] ॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः  ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्  ॥ ११.१४३[१४२ ] ॥
कृष्टजानामोषधीनां जातानां च स्वयं वने  ।
वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः  ॥ ११.१४४[१४३ ] ॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम्  ।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे  ॥ ११.१४५[१४४ ] ॥
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति  ।
मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः  ॥ ११.१४६[१४५ ] ॥
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा  ।
पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः  ॥ ११.१४७[१४६ ] ॥
स्पृष्ट्व दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च  ।
शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम्  ॥ ११.१४८[१४७ ] ॥
ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः  ।
प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति  ॥ ११.१४९[१४८ ] ॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च  ।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः  ॥ ११.१५०[१४९ ] ॥
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च  ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि  ॥ ११.१५१[१५० ] ॥
अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च  ।
जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५२[१५१ ] ॥
शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः  ।
तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः  ॥ ११.१५३[१५२ ] ॥
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः  ।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ ११.१५४[१५३ ] ॥
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च  ।
अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥ ११.१५५[१५४ ] ॥
क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे  ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम्  ॥ ११.१५६[१५५ ] ॥
मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः  ।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ ११.१५७[१५६ ] ॥
ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथं चन  ।
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ ११.१५८[१५७ ] ॥
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च  ।
केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम्  ॥ ११.१५९[१५८ ] ॥
अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता  ।
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः  ॥ ११.१६०[१५९ ] ॥
एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः  ।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः  ॥ ११.१६१[१६० ] ॥
धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः  ।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति  ॥ ११.१६२[१६१ ] ॥
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च  ।
कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम्  ॥ ११.१६३[१६२ ] ॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः  ।
चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये  ॥ ११.१६४[१६३ ] ॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च  ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्  ॥ ११.१६५[१६४ ] ॥
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च  ।
चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्  ॥ ११.१६६[१६५ ] ॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च  ।
अयःकांस्योपलानां च द्वादशाहं कणान्नता  ॥ ११.१६७[१६६ ] ॥
कार्पासकीटजोर्णानां द्विशफैकशफस्य च  ।
पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः  ॥ ११.१६८[१६७ ] ॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः  ।
अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१६९[१६८ ] ॥
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु  ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च  ॥ ११.१७०[१६९ ] ॥
पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च  ।
मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ ११.१७१[१७० ] ॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्  ।
ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः  ॥ ११.१७२[१७१ ] ॥
अमानुषीषू पुरुष उदक्यायामयोनिषु  ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ ११.१७३[१७२ ] ॥
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः  ।
गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ ११.१७४[१७३ ] ॥
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च  ।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति  ॥ ११.१७५[१७४ ] ॥
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि  ।
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्  ॥ ११.१७६[१७५ ] ॥
सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता  ।
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्  ॥ ११.१७७[१७६ ] ॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः  ।
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति  ॥ ११.१७८[१७७ ] ॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः  ।
पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः  ॥ ११.१७९[१७८ ] ॥
संवत्सरेण पतति पतितेन सहाचरन्  ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ ११.१८०[१७९ ] ॥
यो येन पतितेनैषां संसर्गं याति मानवः  ।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये  ॥ ११.१८१[१८० ] ॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः  ।
निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ  ॥ ११.१८२[१८१ ] ॥
दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा  ।
अहोरात्रमुपासीरन्नशौचं बान्धवैः सह  ॥ ११.१८३[१८२ ] ॥
निवर्तेरंश्च तस्मात्तु संभाषणसहासने  ।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी  ॥ ११.१८४[१८३ ] ॥
ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम्  ।
ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः  ॥ ११.१८५[१८४ ] ॥
प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्  ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये  ॥ ११.१८६[१८५ ] ॥
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम्  ।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८७[१८६ ] ॥
एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि  ।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके  ॥ ११.१८८[१८७ ] ॥
एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् ।
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥ ११.१८९[१८८ ] ॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः  ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ११.१९०[१८९ ] ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि  ।
तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ११.१९१[१९० ] ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः  ।
ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९२[१९१ ] ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्  ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च  ॥ ११.१९३[१९२ ] ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः  ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ ११.१९४[१९३ ] ॥
उपवासकृशं तं तु गोव्रजात्पुनरागतम्  ।
प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम्  ॥ ११.१९५[१९४ ] ॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम्  ।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम्  ॥ ११.१९६[१९५ ] ॥
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च  ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति  ॥ ११.१९७[१९६ ] ॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः  ।
संवत्सरं यवाहारस्तत्पापमपसेधति  ॥ ११.१९८[१९७ ] ॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च  ।
नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति   ॥ ११.१९९[१९८ ] ॥
षष्ठान्नकालता मासं संहिताजप एव वा  ।
होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम्  ॥ ११.२००[१९९ ] ॥
उष्ट्रयानं समारुह्य खरयानं तु कामतः  ।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति  ॥ ११.२०१[२०० ] ॥
विनाद्भिरप्सु वाप्यार्तः शारीरं संनिषेव्य च  ।
सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति  ॥ ११.२०२[२०१ ] ॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे  ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्  ॥ ११.२०३[२०२ ] ॥
हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः  ।
स्नात्वानश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ ११.२०४[२०३ ] ॥
ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा  ।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०५[२०४ ] ॥
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च  ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते  ॥ ११.२०६[२०५ ] ॥
शोणितं यावतः पांसून् संगृह्णाति महीतले  ।
तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ ११.२०७[२०६ ] ॥
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने  ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम्  ॥ ११.२०८[२०७ ] ॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये  ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०९[२०८ ] ॥
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति  ।
तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान्  ॥ ११.२१०[२०९ ] ॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्  ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः  ॥ ११.२११[२१० ] ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्  ।
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्  ॥ ११.२१२[२११ ] ॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः  ॥ ११.२१३[२१२ ] ॥
तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्  ।
प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः  ॥ ११.२१४[२१३ ] ॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्  ।
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः  ॥ ११.२१५[२१४ ] ॥
एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम्  ॥ ११.२१६[२१५ ] ॥
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे  ।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम्  ॥ ११.२१७[२१६ ] ॥
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते  ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन्  ॥ ११.२१८[२१७ ] ॥
चतुरः प्रातरश्नीयात्पिण्डान् विप्रः समाहितः  ।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्  ॥ ११.२१९[२१८ ] ॥
यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः  ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्  ॥ ११.२२०[२१९ ] ॥
एतद्रुद्रास्तथादित्या वसवश्चाचरन् व्रतम्  ।
सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः  ॥ ११.२२१[२२० ] ॥
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्  ।
अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२२[२२१ ] ॥
त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् ।
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ ११.२२३[२२२ ] ॥
स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा  ।
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः  ॥ ११.२२४[२२३ ] ॥
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः  ।
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः  ॥ ११.२२५[२२४ ] ॥
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः  ।
अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ ११.२२६[२२५ ] ॥
ख्यापनेनानुतापेन तपसाध्ययनेन च  ।
पापकृन्मुच्यते पापात्तथा दानेन चापदि  ॥ ११.२२७[२२६ ] ॥
यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते  ।
तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते  ॥ ११.२२८[२२७ ] ॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति  ।
तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते  ॥ ११.२२९[२२८ ] ॥
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते  ।
नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः  ॥ ११.२३०[२२९ ] ॥
एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्  ।
मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३१[२३० ] ॥
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्  ।
तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३२[२३१ ] ॥
यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम्  ।
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ ११.२३३[२३२ ] ॥
तपोमूलमिदं सर्वं दैवमानुषकं सुखम्  ।
तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः  ॥ ११.२३४[२३३ ] ॥
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम्  ।
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम्  ॥ ११.२३५[२३४ ] ॥
ऋषयः संयतात्मानः फलमूलानिलाशनाः  ।
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्  ॥ ११.२३६[२३५ ] ॥
औषधान्यगदो विद्या दैवी च विविधा स्थितिः  ।
तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम्  ॥ ११.२३७[२३६ ] ॥
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्  ।
सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम्  ॥ ११.२३८[२३७ ] ॥
महापातकिनश्चैव शेषाश्चाकार्यकारिणः  ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः  ॥ ११.२३९[२३८ ] ॥
कीताश्चाहिपतंगाश्च पशवश्च वयांसि च  ।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२४०[२३९ ] ॥
यत्किं चिदेनः कुर्वन्ति मनोवाङ्गूर्तिभिर्जनाः  ।
तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः  ॥ ११.२४१[२४० ] ॥
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः  ।
इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च  ॥ ११.२४२[२४१ ] ॥
प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः  ।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे  ॥ ११.२४३[२४२ ] ॥
इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते  ।
सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम्  ॥ ११.२४४[२४३ ] ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा  ।
नाशयन्त्याशु पापानि महापातकजान्यपि  ॥ ११.२४५[२४४ ] ॥
यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ ११.२४६[२४५ ] ॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि  ।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत  ॥ ११.२४७[२४६ ] ॥
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश  ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः  ॥ ११.२४८[२४७ ] ॥
कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम्  ।
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति  ॥ ११.२४९[२४८ ] ॥
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च  ।
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः  ॥ ११.२५०[२४९ ] ॥
हविष्पान्तीयमभ्यस्य न तमं ह इतीति च  ।
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः  ॥ ११.२५१[२५० ] ॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्  ।
अवेत्यृचं जपेदब्दं यत्किं चेदमितीति वा  ॥ ११.२५२[२५१ ] ॥
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्  ।
जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ११.२५३[२५२ ] ॥
सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति  ।
स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम्  ॥ ११.२५४[२५३ ] ॥
अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् ।
अप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्षभुक् ॥ ११.२५५[२५४ ] ॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः  ।
सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम्  ॥ ११.२५६[२५५ ] ॥
महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः  ।
अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति  ॥ ११.२५७[२५६ ] ॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम्  ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः  ॥ ११.२५८[२५७ ] ॥
त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः  ।
मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्षणम्  ॥ ११.२५९[२५८ ] ॥
यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः  ।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम्  ॥ ११.२६०[२५९ ] ॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः  ।
ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन  ॥ ११.२६१[२६० ] ॥
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः  ।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते  ॥ ११.२६२[२६१ ] ॥
यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति  ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति  ॥ ११.२६३[२६२ ] ॥
ऋचो यजूंषि चान्यानि सामानि विविधानि च  ।
एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६४[२६३ ] ॥
आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता  ।
स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ ११.२६५[२६४ ] ॥
 

॥इति  एकादशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *