HinduMantavya
Loading...

मनुस्मृति अध्याय ५

Google+ Whatsapp

___________________________________

श्रुत्वैतानृषयो धर्मान् स्नातकस्य यथोदितान्  ।
इदमूचुर्महात्मानमनलप्रभवं भृगुम्  ॥ ५.१ ॥
एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम्  ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो  ॥ ५.२ ॥
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः  ।
श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति  ॥ ५.३ ॥
अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति  ॥ ५.४ ॥
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च  ।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च  ॥ ५.५ ॥
लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा  ।
शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६ ॥
वृथा कृसरसंयावं पायसापूपमेव च  ।
अनुपाकृतमांसानि देवान्नानि हवींषि च  ॥ ५.७ ॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा  ।
आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः  ॥ ५.८ ॥
आरण्यानां च सर्वेषां मृगाणां माहिषं विना  ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि  ॥ ५.९ ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम्  ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः  ॥ ५.१० ॥
क्रव्यादाञ्शकुनान् सर्वांस्तथा ग्रामनिवासिनः  ।
अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ५.११ ॥
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम्  ।
सारसं रज्जुवालं च दात्यूहं शुकसारिके  ॥ ५.१२ ॥
प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान्  ।
निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च  ॥ ५.१३ ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकम्  ।
मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः  ॥ ५.१४ ॥
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते  ।
मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः  ।
राजीवान् सिंहतुण्डाश्च सशल्काश्चैव सर्वशः  ॥ ५.१६ ॥
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्  ।
भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा  ॥ ५.१७ ॥
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा  ।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतह् ॥ ५.१८ ॥
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम्  ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः  ॥ ५.१९ ॥
अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायाणं वापि शेषेषूपवसेदहः  ॥ ५.२० ॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः  ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः  ॥ ५.२१ ॥
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः  ।
भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा  ॥ ५.२२ ॥
बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम्  ।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च  ॥ ५.२३ ॥
यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम्  ।
तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ ५.२४ ॥
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः  ।
यवगोधूमजं सर्वं पयसश्चैव विक्रिया  ॥ ५.२५ ॥
एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः  ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने  ॥ ५.२६ ॥
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया  ।
यथाविधि नियुक्तस्तु प्राणानामेव चात्यये  ॥ ५.२७ ॥
प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्  ॥ ५.२८ ॥
चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः  ।
अहस्ताश्च सहस्तानां शूराणां चैव भीरवः  ॥ ५.२९ ॥
नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि  ।
धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च  ॥ ५.३० ॥
यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः  ।
अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते  ॥ ५.३१ ॥
क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा  ।
देवान् पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति  ॥ ५.३२ ॥
नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः  ।
जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः  ॥ ५.३३ ॥
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः  ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः  ॥ ५.३४ ॥
नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः  ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम्  ॥ ५.३५ ॥
असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन  ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः  ॥ ५.३६ ॥
कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा  ।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदा चन  ॥ ५.३७ ॥
यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम्  ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि  ॥ ५.३८ ॥
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा  ।
यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः  ॥ ५.३९ ॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा  ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः  ॥ ५.४० ॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि  ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः  ॥ ५.४१ ॥
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः  ।
आत्मानं च पशुं चैव गमयत्युत्तमं गतिम्  ॥ ५.४२ ॥
गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः  ।
नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ५.४३ ॥
या वेदविहिता हिंसा नियतास्मिंश्चराचरे  ।
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ  ॥ ५.४४ ॥
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया  ।
स जीवांश्च मृतश्चैव न क्व चित्सुखमेधते  ॥ ५.४५ ॥
यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति  ।
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते  ॥ ५.४६ ॥
यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च  ।
तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन  ॥ ५.४७ ॥
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५.४८ ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्  ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९ ॥
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
न लोके प्रियतां याति व्याधिभिश्च न पीड्यते  ॥ ५.५० ॥
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी  ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः  ॥ ५.५१ ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति  ।
अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ ५.५२ ॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः  ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम्  ॥ ५.५३ ॥
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः  ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५.५४ ॥
मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम्  ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः  ॥ ५.५५ ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने  ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला  ॥ ५.५६ ॥
प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च  ।
चतुर्णामपि वर्णानां यथावदनुपूर्वशः  ॥ ५.५७ ॥
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते  ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते  ॥ ५.५८ ःः
दशाहं शावमाशौचं सपिण्डेषु विधीयते  ।
अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा  ॥ ५.५९ ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते  ।
समानोदकभावस्तु जन्मनाम्नोरवेदने  ॥ ५.६० ॥
यथेदं शावमाशौचं सपिण्डेषु विधीयते  ।
जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम्  ॥ ५.६१ ॥
सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्  ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः  ॥ ५.६२[६१ ] ॥
निरस्य तु पुमाञ्शुक्रमुपस्पृस्यैव शुध्यति  ।
बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम्  ॥ ५.६३[६२ ] ॥
अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः  ।
शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः  ॥ ५.६४[६३ ] ॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्  ।
प्रेतहारैः समं तत्र दशरात्रेण शुध्यति  ॥ ५.६५[६४ ] ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति  ।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला  ॥ ५.६६[६५ ] ॥
नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता  ।
निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते  ॥ ५.६७[६६ ] ॥
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः  ।
अलंकृत्य शुचौ भूमावस्थिसंचयनादृते  ॥ ५.६८[६७ ] ॥
नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया  ।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेव तु  ॥ ५.६९[६८ ] ॥
नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया  ।
जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति  ॥ ५.७०[६९ ] ॥
सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्  ।
जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते  ॥ ५.७१[७० ] ॥
स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः  ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः  ॥ ५.७२[७१ ] ॥
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम्  ।
मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ  ॥ ५.७३[७२ ] ॥
संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः  ।
असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः  ॥ ५.७४[७३ ] ॥
विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम्  ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ५.७५[७४ ] ॥
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति  ॥ ५.७६[७५ ] ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च  ।
सवासा जलमाप्लुत्य शुद्धो भवति मानवः  ॥ ५.७७[७६ ] ॥
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते  ।
सवासा जलमाप्लुत्य सद्य एव विशुध्यति  ॥ ५.७८[७७ ] ॥
अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी  ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्  ॥ ५.७९[७८ ] ॥
त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति  ।
तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः  ॥ ५.८०[७९ ] ॥
श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च  ॥ ५.८१[८० ] ॥
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः  ।
अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ  ॥ ५.८२[८१ ] ॥
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः  ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति  ॥ ५.८३[८२ ] ॥
न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः  ।
न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ५.८४[८३ ] ॥
दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा  ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति  ॥ ५.८५[८४ ] ॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने  ।
सौरान्मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः  ॥ ५.८६[८५ ] ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति  ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा  ॥ ५.८७[८६ ] ॥
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति  ॥ ५.८८[८७ ] ॥
वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम्  ।
आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया  ॥ ५.८९[८८ ] ॥
पाषण्डमाश्रितानां च चरन्तीनां च कामतः  ।
गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम्  ॥ ५.९०[८९ ] ॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम्  ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते  ॥ ५.९१[९० ] ॥
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः  ॥ ५.९२[९१ ] ॥
न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम्  ।
ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा  ॥ ५.९३[९२ ] ॥
राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते  ।
प्रजानां परिरक्षार्थमासनं चात्र कारणम्  ॥ ५.९४[९३ ] ॥
डिम्भाहवहतानां च विद्युता पार्थिवेन च  ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः  ॥ ५.९५[९४ ] ॥
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च  ।
अष्टानां लोकपालानां वपुर्धारयते नृपः  ॥ ५.९६[९५ ] ॥
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते  ।
शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ  ॥ ५.९७[९६ ] ॥
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च  ।
सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः  ॥ ५.९८[९७ ] ॥
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्  ।
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः  ॥ ५.९९[९८ ] ॥
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः  ।
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत  ॥ ५.१००[९९ ] ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्  ॥ ५.१०१[१०० ] ॥
यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति  ।
अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥ ५.१०२[१०१ ] ॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च  ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति  ॥ ५.१०३[१०२ ] ॥
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता  ॥ ५.१०४[१०३ ] ॥
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम्  ।
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम्  ॥ ५.१०५[१०४ ] ॥
सर्वेषामेव शौचानामर्थशौचं परं स्मृतं  ।
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः  ॥ ५.१०६[१०५ ] ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः  ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः  ॥ ५.१०७[१०६ ] ॥
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति  ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः  ॥ ५.१०८[१०७ ] ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति  ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति  ॥ ५.१०९[१०८ ] ॥
एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः  ।
नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम्  ॥ ५.११०[१०९ ] ॥
तैजसानां मणीनां च सर्वस्याश्ममयस्य च  ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः  ॥ ५.१११[११० ] ॥
निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति  ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम्  ॥ ५.११२[१११ ] ॥
अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ  ।
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः  ॥ ५.११३[११२ ] ॥
ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च  ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः  ॥ ५.११४[११३ ] ॥
द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्  ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम्  ॥ ५.११५[११४ ] ॥
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि  ।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु  ॥ ५.११६[११५ ] ॥
चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा  ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च  ॥ ५.११७[११६ ] ॥
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम्  ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते  ॥ ५.११८[११७ ] ॥
चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च  ।
शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते  ॥ ५.११९[११८ ] ॥
कौशेयाविकयोरूषैः कुतपानामरिष्टकैः  ।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः  ॥ ५.१२०[११९ ] ॥
क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च  ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा  ॥ ५.१२१[१२० ] ॥
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति  ।
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम्  ॥ ५.१२२[१२१ ] ॥
मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः  ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम्  ॥ ५.१२३ ॥
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च  ।
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः  ॥ ५.१२४[१२२ ] ॥
पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम्  ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति  ॥ ५.१२५[१२३ ] ॥
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः  ।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु  ॥ ५.१२६[१२४ ] ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्  ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते  ॥ ५.१२७[१२५ ] ॥
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः  ॥ ५.१२८[१२६ ] ॥
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्  ।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः  ॥ ५.१२९[१२७ ] ॥
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने  ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः  ॥ ५.१३०[१२८ ] ॥
श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः  ॥ ५.१३१[१२९ ] ॥
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः  ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः  ॥ ५.१३२[१३० ] ॥
मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः  ।
रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३३[१३१ ] ॥
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि  ॥ ५.१३४[१३२ ] ॥
वसा शुक्रमसृङ्मज्जा मूत्रविट्घ्राणकर्णविट् ।
श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः  ॥ ५.१३५[१३३ ] ॥
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश  ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता  ॥ ५.१३६[१३४ ] ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्  ।
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम्  ॥ ५.१३७[१३५ ] ॥
कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।
वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा  ॥ ५.१३८[१३६ ] ॥
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्  ।
शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत्सकृत् ॥ ५.१३९[१३७ ] ॥
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम्  ।
वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम्  ॥ ५.१४०[१३८ ] ॥
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः  ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम्  ॥ ५.१४१[१३९ ] ॥
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्  ।
भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ ५.१४२[१४० ] ॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन  ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ५.१४३[१४१ ] ॥
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ।
आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम्  ॥ ५.१४४[१४२ ] ॥
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च  ।
पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन्  ॥ ५.१४५[१४३ ] ॥
एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च  ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत  ॥ ५.१४६[१४४ ] ॥
बालया वा युवत्या वा वृद्धया वापि योषिता  ।
न स्वातन्त्र्येण कर्तव्यं किं चिद्कार्यं गृहेष्वपि  ॥ ५.१४७[१४५ ] ॥
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने  ।
पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम्  ॥ ५.१४८[१४६ ] ॥
पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः  ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले  ॥ ५.१४९[१४७ ] ॥
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया  ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया  ॥ ५.१५०[१४८ ] ॥
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः  ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१५१[१४९ ] ॥
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः  ।
प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम्  ॥ ५.१५२[१५० ] ॥
अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः  ।
सुखस्य नित्यं दातेह परलोके च योषितः  ॥ ५.१५३[१५१ ] ॥
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः  ।
उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः  ॥ ५.१५४[१५२ ] ॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्  ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते  ॥ ५.१५५[१५३ ] ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा  ।
पतिलोकमभीप्सन्ती नाचरेत्किं चिदप्रियम्  ॥ ५.१५६[१५४ ] ॥
कामं तु क्सपयेद्देहं पुष्पमूलफलैः शुभैः  ।
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु  ॥ ५.१५७[१५५ ] ॥
आसीता मरणात्क्सान्ता नियता ब्रह्मचारिणी  ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्  ॥ ५.१५८[१५६ ] ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्  ।
दिवं गतानि विप्राणामकृत्वा कुलसंततिम्  ॥ ५.१५९[१५७ ] ॥
मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता  ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः  ॥ ५.१६०[१५८ ] ॥
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते  ।
सेह निन्दामवाप्नोति परलोकाच्च हीयते  ॥ ५.१६१[१५९ ] ॥
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे  ।
न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते  ॥ ५.१६२[१६० ] ॥
पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते  ।
निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते  ॥ ५.१६३[१६१ ] ॥
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्  ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते  ॥ ५.१६४[१६२ ] ॥
पतिं या नाभिचरति मनोवाग्देहसंयुता  ।
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते  ॥ ५.१६५[१६३ ] ॥
अनेन नारी वृत्तेन मनोवाग्देहसंयता  ।
इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च  ॥ ५.१६६[१६४ ] ॥
एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम्  ।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७[१६५ ] ॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि  ।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च  ॥ ५.१६८[१६६ ] ॥
अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९[१६७ ] ॥
 

॥इति  पञ्चमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *