HinduMantavya
Loading...

मनुस्मृति अध्याय ३

Google+ Whatsapp

__________________________________
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्  ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा  ॥ ३.१ ॥
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्  ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः  ।
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा  ॥ ३.३ ॥
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि  ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्  ॥ ३.४ ॥
असपिण्डा च या मातुरसगोत्रा च या पितुः  ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने  ॥ ३.५ ॥
महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः  ।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्  ।
क्षयामयाव्यपस्मारि- श्वित्रिकुष्ठिकुलानि च  ॥ ३.७ ॥
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्  ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम्  ॥ ३.८ ॥
न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्  ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम्  ॥ ३.९ ॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्  ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्  ॥ ३.१० ॥
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता  ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया  ॥ ३.११ ॥
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि  ।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः  ॥ ३.१२ ॥
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते  ।
ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः  ॥ ३.१३ ॥
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः  ।
कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते  ॥ ३.१४ ॥
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः  ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम्  ॥ ३.१५ ॥
शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च  ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः  ॥ ३.१६ ॥
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्  ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते  ॥ ३.१७ ॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु  ।
नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति  ॥ ३.१८ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च  ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते  ॥ ३.१९ ॥
चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान्  ।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत  ॥ ३.२० ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः  ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः  ॥ ३.२१ ॥
यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ  ।
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्  ॥ ३.२२ ॥
षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्  ।
विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान्  ॥ ३.२३ ॥
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः  ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः  ॥ ३.२४ ॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह  ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन  ॥ ३.२५ ॥
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ  ।
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ  ॥ ३.२६ ॥
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्  ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः  ॥ ३.२७ ॥
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते  ।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते  ॥ ३.२८ ॥
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः  ।
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते  ॥ ३.२९ ॥
सहोभौ चरतां धर्ममिति वाचानुभाष्य च  ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः  ॥ ३.३० ॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः  ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते  ॥ ३.३१ ॥
इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च  ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः  ॥ ३.३२ ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते  ॥ ३.३३ ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति  ।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः  ॥ ३.३४ ॥
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते  ।
इतरेषां तु वर्णानामितरेतरकाम्यया  ॥ ३.३५ ॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः  ।
सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम  ॥ ३.३६ ॥
दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम्  ।
ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन्  ॥ ३.३७ ॥
दैवोढाजः सुतश्चैव सप्त सप्त परावरान्  ।
आर्षोढाजः सुतस्त्रींस्त्रीन् षट्षट्कायोढजः सुतः  ॥ ३.३८ ॥
ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः  ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः  ॥ ३.३९ ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः  ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः  ॥ ३.४० ॥
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः  ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः  ॥ ३.४१ ॥
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा  ।
निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते  ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि  ॥ ३.४३ ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया  ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने  ॥ ३.४४ ॥
ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा  ।
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया  ॥ ३.४५ ॥
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः  ।
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः  ॥ ३.४६ ॥
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या  ।
त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः  ॥ ३.४७ ॥
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु  ।
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्  ॥ ३.४८ ॥
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः  ।
समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः  ॥ ३.४९ ॥
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्  ।
ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्  ॥ ३.५० ॥
न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि  ।
गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी  ॥ ३.५१ ॥
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः  ।
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्  ॥ ३.५२ ॥
आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् ।
अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः  ॥ ३.५३ ॥
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः  ।
अर्हणं तत्कुमारीणामानृशंस्यं च केवलम्  ॥ ३.५४ ॥
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा  ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः  ॥ ३.५५ ॥
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः  ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः  ॥ ३.५६ ॥
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम्  ।
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा  ॥ ३.५७ ॥
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः  ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः  ॥ ३.५८ ॥
तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः  ।
भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च  ॥ ३.५९ ॥
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च  ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्  ॥ ३.६० ॥
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते  ॥ ३.६१ ॥
स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं  ।
तस्यां त्वरोचमानायां सर्वमेव न रोचते  ॥ ३.६२ ॥
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च  ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च  ॥ ३.६३ ॥
शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः  ।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया  ॥ ३.६४ ॥
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम्  ।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः  ॥ ३.६५ ॥
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि  ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः  ॥ ३.६६ ॥
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि  ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही  ॥ ३.६७[५७ ] ॥
पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः  ।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्  ॥ ३.६८[५८ ] ॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः  ।
पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्  ॥ ३.६९[५९ ] ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्  ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्  ॥ ३.७०[६० ] ॥
पञ्चैतान् यो महाअयज्ञान्न हापयति शक्तितः  ।
स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते  ॥ ३.७१[६१ ] ॥
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः  ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति  ॥ ३.७२[६२ ] ॥
अहुतं च हुतं चैव तथा प्रहुतमेव च  ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते  ॥ ३.७३[६३ ] ॥
जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः  ।
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम्  ॥ ३.७४[६४ ] ॥
स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि  ।
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम्  ॥ ३.७५[६५ ] ॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते  ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः  ॥ ३.७६[६६ ] ॥
यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः  ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः  ॥ ३.७७[६७ ] ॥
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्  ।
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही  ॥ ३.७८[६८ ] ॥
स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता  ।
सुखं चेहेच्छतात्यन्तं योऽधार्यो दुर्बलेन्द्रियैः  ॥ ३.७९[६९ ] ॥
ऋषयः पितरो देवा भूतान्यतिथयस्तथा  ।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता  ॥ ३.८०[७० ] ॥
स्वाध्यायेनार्चयेत र्षीन् होमैर्देवान् यथाविधि  ।
पितॄञ्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा  ॥ ३.८१[७१ ] ॥
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा  ।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्  ॥ ३.८२[७२ ] ॥
एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके  ।
न चैवात्राशयेत्किं चिद्वैश्वदेवं प्रति द्विजम्  ॥ ३.८३[७३ ] ॥
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्  ।
आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम्  ॥ ३.८४[७४ ] ॥
अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः  ।
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च  ॥ ३.८५[७५ ] ॥
कुह्वै चैवानुमत्यै च प्रजापतय एव च   ।
सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः  ॥ ३.८६[७६ ] ॥
एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम्  ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७[७७ ] ॥
मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि  ।
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ३.८८[७८ ] ॥
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः  ।
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९[७९ ] ॥
विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च  ॥ ३.९०[८० ] ॥
पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये  ।
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१[८१ ] ॥
शूनां च पतितानां च श्वपचां पापरोगिणाम्  ।
वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि  ॥ ३.९२[८२ ] ॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति  ।
स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना  ॥ ३.९३[८३ ] ॥
कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाशयेत् ।
भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे  ॥ ३.९४[८४ ] ॥
यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः  ।
तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही  ॥ ३.९५[८५ ] ॥
भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम्  ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६[८६ ] ॥
नश्यन्ति हव्यकव्यानि नराणामविजानताम्  ।
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः  ॥ ३.९७[८७ ] ॥
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु  ।
निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ३.९८[८८ ] ॥
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके  ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम्  ॥ ३.९९[८९ ] ॥
शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः  ।
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन्  ॥ ३.१००[९० ] ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता  ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन  ॥ ३.१०१[९१ ] ॥
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः  ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते  ॥ ३.१०२[९२ ] ॥
नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा  ।
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा  ॥ ३.१०३[९३ ] ॥
उपासते ये गृहस्थाः परपाकमबुद्धयः  ।
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः  ॥ ३.१०४[९४ ] ॥
अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना  ।
काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५[९५ ] ॥
न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं वातिथिपूजनम्  ॥ ३.१०६[९६ ] ॥
आसनावसथौ शय्यामनुव्रज्यामुपासनाम्  ।
उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम्  ॥ ३.१०७[९७ ] ॥
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ।
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ ३.१०८[९८ ] ॥
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः  ॥ ३.१०९[९९ ] ॥
न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते  ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च  ॥ ३.११०[१०० ] ॥
यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ ३.१११[१०१ ] ॥
वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ  ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन्  ॥ ३.११२[१०२ ] ॥
इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान्  ।
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया  ॥ ३.११३[१०३ ] ॥
सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः  ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्  ॥ ३.११४[१०४ ] ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः  ।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः  ॥ ३.११५[१०५ ] ॥
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि  ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती  ॥ ३.११६[१०६ ] ॥
देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः  ।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ३.११७[१०७ ] ॥
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते  ॥ ३.११८[१०८ ] ॥
राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान्  ।
अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः  ॥ ३.११९[१०९ ] ॥
राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ  ।
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः  ॥ ३.१२०[११० ] ॥
सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते  ॥ ३.१२१[१११ ] ॥
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्  ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्  ॥ ३.१२२[११२ ] ॥
पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः  ।
तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः  ॥ ३.१२३[११३ ] ॥
तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः  ।
यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः  ॥ ३.१२४[११४ ] ॥
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा  ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे  ॥ ३.१२५[११५ ] ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः  ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम्  ॥ ३.१२६[११६ ] ॥
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये  ।
तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी  ॥ ३.१२७[११७ ] ॥
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः  ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्  ॥ ३.१२८[११८ ] ॥
एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि  ॥ ३.१२९[११९ ] ॥
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम्  ।
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः  ॥ ३.१३०[१२० ] ॥
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते  ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः  ॥ ३.१३१[१२१ ] ॥
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च  ।
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः  ॥ ३.१३२[१२२ ] ॥
यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान्  ॥ ३.१३३[१२३ ] ॥
ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथापरे  ।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे  ॥ ३.१३४[१२४ ] ॥
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः  ।
हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि  ॥ ३.१३५[१२५ ] ॥
अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः  ।
अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः  ॥ ३.१३६[१२६ ] ॥
ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता  ।
मन्त्रसंपूजनार्थं तु सत्कारमितरोऽर्हति  ॥ ३.१३७[१२७ ] ॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः  ।
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम्  ॥ ३.१३८[१२८ ] ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च  ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च  ॥ ३.१३९[१२९ ] ॥
यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः  ।
स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः  ॥ ३.१४०[१३० ] ॥
संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः  ।
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि  ॥ ३.१४१[१३१ ] ॥
यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम्  ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम्  ॥ ३.१४२[१३२ ] ॥
दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः  ।
विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च  ॥ ३.१४३[१३३ ] ॥
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्  ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्  ॥ ३.१४४[१३४ ] ॥
यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम्  ।
शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम्  ॥ ३.१४५[१३५ ] ॥
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः  ।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी  ॥ ३.१४६[१३६ ] ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः  ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः  ॥ ३.१४७[१३७ ] ॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम्  ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ ३.१४८[१३८ ] ॥
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः  ॥ ३.१४९[१३९ ] ॥
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः  ।
तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥ ३.१५०[१४० ] ॥
जटिलं चानधीयानं दुर्बालं कितवं तथा  ।
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ ३.१५१[१४१ ] ॥
चिकित्सकान् देवलकान्मांसविक्रयिणस्तथा  ।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः  ॥ ३.१५२[१४२ ] ॥
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः  ।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा  ॥ ३.१५३[१४३ ] ॥
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः  ।
ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च  ॥ ३.१५४[१४४ ] ॥
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च  ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे  ॥ ३.१५५[१४५ ] ॥
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा  ।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ  ॥ ३.१५६[१४६ ] ॥
अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा  ।
ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः  ॥ ३.१५७[१४७ ] ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी  ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः  ॥ ३.१५८[१४८ ] ॥
पित्रा विवदमानश्च कितवो मद्यपस्तथा  ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी  ॥ ३.१५९[१४९ ] ॥
धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः  ।
मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च  ॥ ३.१६०[१५० ] ॥
भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा  ।
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च  ॥ ३.१६१[१५१ ] ॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति  ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च  ॥ ३.१६२[१५२ ] ॥
स्रोतसां भेदको यश्च तेषां चावरणे रतः  ।
गृहसंवेशको दूतो वृक्षारोपक एव च  ॥ ३.१६३[१५३ ] ॥
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च  ।
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः  ॥ ३.१६४[१५४ ] ॥
आचारहीनः क्लीबश्च नित्यं याचनकस्तथा  ।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च  ॥ ३.१६५[१५५ ] ॥
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा  ।
प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः  ॥ ३.१६६[१५६ ] ॥
एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान्  ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ ३.१६७[१५७ ] ॥
ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति  ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते  ॥ ३.१६८[१५८ ] ॥
अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः  ।
दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्यशेषतः  ॥ ३.१६९[१५९ ] ॥
अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्रादिभिस्तथा  ।
अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते  ॥ ३.१७०[१६० ] ॥
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते  ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः  ॥ ३.१७१[१६१ ] ॥
परिवित्तिः परिवेत्ता यया च परिविद्यते  ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः  ॥ ३.१७२[१६२ ] ॥
भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः  ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः  ॥ ३.१७३[१६३ ] ॥
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ  ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः  ॥ ३.१७४[१६४ ] ॥
तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च  ।
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम्  ॥ ३.१७५[१६५ ] ॥
अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति  ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः  ॥ ३.१७६[१६६ ] ॥
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु  ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम्  ॥ ३.१७७[१६७ ] ॥
यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्शूद्रयाजकः  ।
तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम्  ॥ ३.१६८[१६८ ] ॥
वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम्  ।
विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि  ॥ ३.१७९[१६९ ] ॥
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्  ।
नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ  ॥ ३.१८०[१७० ] ॥
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे  ॥ ३.१८१[१७१ ] ॥
इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु  ।
मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः  ॥ ३.१८२[१७२ ] ॥
अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः  ।
तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान्  ॥ ३.१८३[१७३ ] ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च  ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः  ॥ ३.१८४[१७४ ] ॥
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च  ॥ ३.१८५[१७५ ] ॥
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः  ।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः  ॥ ३.१८६[१७६ ] ॥
पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते  ।
निमन्त्रयेत त्र्यवरान् सम्यग्विप्रान् यथोदितान्  ॥ ३.१८७[१७७ ] ॥
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा  ।
न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥ ३.१८८[१७८ ] ॥
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान्  ।
वायुवच्चानुगच्छन्ति तथासीनानुपासते  ॥ ३.१८९[१७९ ] ॥
केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः  ।
कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१९०[१८० ] ॥
आमन्त्रितस्तु यः श्राद्धे वृशल्या सह मोदते  ।
दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते  ॥ ३.१९१[१८१ ] ॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः  ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः  ॥ ३.१९२[१८२ ] ॥
यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः  ।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत  ॥ ३.१९३[१८३ ] ॥
मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः  ।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः  ॥ ३.१९४[१८४ ] ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः  ।
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः  ॥ ३.१९५[१८५ ] ॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्  ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः  ॥ ३.१९६[१८६ ] ॥
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः  ।
वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः  ॥ ३.१९७[१८७ ] ॥
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः  ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः  ॥ ३.१९८[१८८ ] ॥
अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा  ।
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ ३.१९९[१८९ ] ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः  ।
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्  ॥ ३.२००[१९० ] ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः  ।
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः  ॥ ३.२०१[१९१ ] ॥
राजतैर्भाजनैरेषामथो वा रजतान्वितैः  ।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते  ॥ ३.२०२[१९२ ] ॥
दैवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते  ।
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम्  ॥ ३.२०३[१९३ ] ॥
तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्सांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम्  ॥ ३.२०४[१९४ ] ॥
दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः  ॥ ३.२०५[१९५ ] ॥
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.२०६[१९६ ] ॥
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि  ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा  ॥ ३.२०७[१९७ ] ॥
आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
उपस्पृष्टोदकान् सम्यग्विप्रांस्तानुपवेशयेत् ॥ ३.२०८[१९८ ] ॥
उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान्  ।
गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम्  ॥ ३.२०९[१९९ ] ॥
तेषामुदकमानीय सपवित्रांस्तिलानपि  ।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह  ॥ ३.२१०[२०० ] ॥
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः  ।
हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन्  ॥ ३.२११[२०१ ] ॥
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते  ॥ ३.२१२[२०२ ] ॥
अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान्  ।
लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान्  ॥ ३.२१३[२०३ ] ॥
अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम्  ।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि  ॥ ३.२१४[२०४ ] ॥
त्रींस्तु तस्माद्धविःशेषात्पिण्डान् कृत्वा समाहितः  ।
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः  ॥ ३.२१५[२०५ ] ॥
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्  ।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम्  ॥ ३.२१६[२०६ ] ॥
आचम्योदक्परावृत्य त्रिरायम्य शनैरसून्  ।
षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् ॥ ३.२१७[२०७ ] ॥
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः  ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः  ॥ ३.२१८[२०८ ] ॥
पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः  ।
तानेव विप्रानासीनान् विधिवत्पूर्वमाशयेत् ॥ ३.२१९[२०९ ] ॥
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत् ॥ ३.२२०[२१० ] ॥
पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः  ।
पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम्  ॥ ३.२२१[२११ ] ॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः  ।
कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ ३.२२२[२१२ ] ॥
तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्  ।
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन्  ॥ ३.२२३[२१३ ] ॥
पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम्  ।
विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ ३.२२४[२१४ ] ॥
उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते  ।
तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः  ॥ ३.२२५[२१५ ] ॥
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु  ।
विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः  ॥ ३.२२६[२१६ ] ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च  ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च  ॥ ३.२२७[२१७ ] ॥
उपनीय तु तत्सर्वं शनकैः सुसमाहितः  ।
परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन्  ॥ ३.२२८[२१८ ] ॥
नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ ३.२२९[२१९ ] ॥
अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः  ।
पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम्  ॥ ३.२३०[२२० ] ॥
यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः  ।
ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम्  ॥ ३.२३१[२२१ ] ॥
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि  ।
आख्यानानीतिहासांश्च पुराणानि खिलानि च  ॥ ३.२३२[२२२ ] ॥
हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः  ।
अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ॥ ३.२३३[२२३ ] ॥
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम्  ॥ ३.२३४[२२४ ] ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः  ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्  ॥ ३.२३५[२२५ ] ॥
अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः  ।
न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान्  ॥ ३.२३६[२२६ ] ॥
यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः  ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः  ॥ ३.२३७[२२७ ] ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः  ।
सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते  ॥ ३.२३८[२२८ ] ॥
चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च  ।
रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान्  ॥ ३.२३९[२२९ ] ॥
होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते  ।
दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम्  ॥ ३.२४०[२३० ] ॥
घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः  ।
श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः  ॥ ३.२४१[२३१ ] ॥
खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः  ॥ ३.२४२[२३२ ] ॥
ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम्  ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२४३[२३३ ] ॥
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा  ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि  ॥ ३.२४४[२३४ ] ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्  ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः  ॥ ३.२४५[२३५ ] ॥
उच्छेषणां भूमिगतमजिह्मस्याशठस्य च  ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते  ॥ ३.२४६[२३६ ] ॥
आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु  ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥ ३.२४७[२३७ ] ॥
सहपिण्डक्रियायां तु कृतायामस्य धर्मतः  ।
अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः  ॥ ३.२४८[२३८ ] ॥
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति  ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः  ॥ ३.२४९[२३९ ] ॥
श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति  ।
तस्याः पुरीषे तं मासं पितरस्तस्य शेरते  ॥ ३.२५०[२४० ] ॥
पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः  ।
आचान्तांश्चानुजानीयादभितो रम्यतामिति  ॥ ३.२५१[२४१ ] ॥
स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम्  ।
स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु  ॥ ३.२५२[२४२ ] ॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः  ॥ ३.२५३[२४३ ] ॥
पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम्  ।
संपन्नमित्यभ्युदये दैवे रुचितमित्यपि  ॥ ३.२५४[२४४ ] ॥
अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः  ।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः  ॥ ३.२५५[२४५ ] ॥
दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः  ।
पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः  ॥ ३.२५६[२४६ ] ॥
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्  ।
अक्सारलवणं चैव प्रकृत्या हविरुच्यते  ॥ ३.२५७[२४७ ] ॥
विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः  ।
दक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान् पितॄन्  ॥ ३.२५८[२४८ ] ॥
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च  ।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति  ॥ ३.२५९[२४९ ] ॥
एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम्  ।
गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ ३.२६०[२५० ] ॥
पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते  ।
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा  ॥ ३.२६१[२५१ ] ॥
पतिव्रता धर्मपत्नी पितृपूजनतत्परा  ।
मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी  ॥ ३.२६२[२५२ ] ॥
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम्  ।
धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा  ॥ ३.२६३[२५३ ] ॥
प्रक्साल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ ३.२६४[२५४ ] ॥
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः  ।
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः  ॥ ३.२६५[२५५ ] ॥
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते  ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः  ॥ ३.२६६[२५६ ] ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा  ।
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृनाम्  ॥ ३.२६७[२५७ ] ॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु  ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै  ॥ ३.२६८[२५८ ] ॥
षण्मासांश्छागमांसेन पार्षतेन च सप्त वै  ।
अष्टावेनस्य मांसेन रौरवेण नवैव तु  ॥ ३.२६९[२५९ ] ॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः  ।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु  ॥ ३.२७०[२६० ] ॥
संवत्सरं तु गव्येन पयसा पायसेन च  ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी  ॥ ३.२७१[२६१ ] ॥
कालशाकं महाशल्काः खङ्गलोहामिषं मधु  ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः  ॥ ३.२७२[२६२ ] ॥
यत्किं चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम्  ।
तदप्यक्षयमेव स्याद्वर्षासु च मघासु च  ॥ ३.२७३[२६३ ] ॥
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम्  ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च  ॥ ३.२७४[२६४ ] ॥
यद्यद्ददाति विधिवत्सम्यक्श्रद्धासमन्वितः  ।
तत्तत्पितॄणां भवति परत्रानन्तमक्षयम्  ॥ ३.२७५[२६५ ] ॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्  ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः  ॥ ३.२७६[२६६ ] ॥
युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते  ।
अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम्  ॥ ३.२७७[२६७ ] ॥
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते  ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते  ॥ ३.२७८[२६८ ] ॥
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा  ।
पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना  ॥ ३.२७९[२६९ ] ॥
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा  ।
संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते  ॥ ३.२८०[२७० ] ॥
अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम्  ॥ ३.२८१[२७१ ] ॥
न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते  ।
न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः  ॥ ३.२८२[२७२ ] ॥
यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः  ।
तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम्  ॥ ३.२८३[२७३ ] ॥
वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान्  ।
प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी  ॥ ३.२८४[२७४ ] ॥
विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः  ।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्  ॥ ३.२८५[२७५ ] ॥
एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम्  ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति  ॥ ३.२८६[२७६ ] ॥
 

॥इति  तृतीयोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *