HinduMantavya
Loading...

मनुस्मृति अध्याय २

Google+ Whatsapp

___________________________________

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः  ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत  ॥ २.१ ॥
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता  ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः  ॥ २.२ ॥
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः  ।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः  ॥ २.३ ॥
अकामस्य क्रिया का चिद्दृश्यते नेह कर्हि चित् ।
यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम्  ॥ २.४ ॥
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम्  ।
यथा संकल्पितांश्चेह सर्वान् कामान् समश्नुते  ॥ २.५ ॥
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्  ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च  ॥ २.६ ॥
यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः  ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः  ॥ २.७ ॥
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा  ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै  ॥ २.८ ॥
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः  ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्  ॥ २.९ ॥
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः  ।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ  ॥ २.१० ॥
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः  ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः  ॥ २.११ ॥
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः  ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्  ॥ २.१२ ॥
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते  ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः  ॥ २.१३ ॥
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ  ।
उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः  ॥ २.१४ ॥
उदितेऽनुदिते चैव समयाध्युषिते तथा  ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः  ॥ २.१५ ॥
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः  ।
तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६ ॥
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम्  ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते  ॥ २.१७ ॥
तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः  ।
वर्णानां सान्तरालानां स सदाचार उच्यते  ॥ २.१८ ॥
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः  ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः  ॥ २.१९ ॥
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः  ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः  ॥ २.२० ॥
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि  ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः  ॥ २.२१ ॥
आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः  ॥ २.२२ ॥
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः  ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः  ॥ २.२३ ॥
एताण्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः  ।
शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः  ॥ २.२४ ॥
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता  ।
संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत  ॥ २.२५ ॥
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्  ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च  ॥ २.२६ ॥
गार्भैर्होमैर्जातकर्म- चौडमौञ्जीनिबन्धनैः  ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते  ॥ २.२७ ॥
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः  ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः  ॥ २.२८ ॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते  ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्  ॥ २.२९ ॥
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते  ॥ २.३० ॥
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम्  ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्  ॥ २.३१ ॥
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम्  ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम्  ॥ २.३२ ॥
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम्  ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३ ॥
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले  ॥ २.३४ ॥
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः  ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्  ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः  ॥ २.३६ ॥
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे  ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे  ॥ २.३७ ॥
आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते  ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः  ॥ २.३८ ॥
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः  ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः  ॥ २.३९ ॥
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् ।
ब्राह्मान् यौनांश्च संबन्धान्नाचरेद्ब्राह्मणः सह  ॥ २.४० ॥
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः  ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च  ॥ २.४१ ॥
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला  ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी  ॥ २.४२ ॥
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः  ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा  ॥ २.४३ ॥
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्  ॥ २.४४ ॥
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ  ।
पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः  ॥ २.४५ ॥
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः  ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः  ॥ २.४६ ॥
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः  ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः  ॥ २.४७ ॥
प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्  ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि  ॥ २.४८ ॥
भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः  ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्  ॥ २.४९ ॥
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्  ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥
समाहृत्य तु तद्भैक्षं यावदन्नममायया  ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः  ॥ २.५१ ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः  ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः  ॥ २.५२ ॥
उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः  ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्  ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः  ॥ २.५४ ॥
पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति  ।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्  ॥ २.५५ ॥
नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा  ।
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६ ॥
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्  ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७ ॥
ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन  ॥ २.५८ ॥
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते  ।
कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः  ॥ २.५९ ॥
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्  ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च  ॥ २.६० ॥
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः  ॥ २.६१ ॥
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः  ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः  ॥ २.६२ ॥
उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः  ।
सव्ये प्राचीनावीती निवीती कण्ठसज्जने  ॥ २.६३ ॥
मेखलामजिनं दण्डमुपवीतं कमण्डलुम्  ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते  ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः  ॥ २.६५ ॥
अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः  ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्  ॥ २.६६ ॥
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः  ।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया  ॥ २.६७ ॥
एष प्रोक्तो द्विजातीनामौपनायनिको विधिः  ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत  ॥ २.६८ ॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः  ।
आचारमग्निकार्यं च संध्योपासनमेव च  ॥ २.६९ ॥
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः  ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः  ॥ २.७० ॥
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा  ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः  ॥ २.७१ ॥
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः  ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः  ॥ २.७२ ॥
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः  ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३ ॥
ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा  ।
स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यति  ॥ २.७४ ॥
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः  ।
प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति  ॥ २.७५ ॥
अकारं चाप्युकारं च मकारं च प्रजापतिः  ।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च  ॥ २.७६ ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः  ॥ २.७७ ॥
एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम्  ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते  ॥ २.७८ ॥
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः  ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते  ॥ २.७९ ॥
एतया र्चा विसंयुक्तः काले च क्रियया स्वया  ।
ब्रह्मक्षत्रियविश्योनिर्गर्हणां याति साधुषु  ॥ २.८० ॥
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः  ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्  ॥ २.८१ ॥
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः  ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान्  ॥ २.८२ ॥
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः  ।
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते  ॥ २.८३ ॥
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः  ।
अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः  ॥ २.८४ ॥
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः  ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः  ॥ २.८५ ॥
ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः  ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्  ॥ २.८६ ॥
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः  ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते  ॥ २.८७ ॥
इन्द्रियाणां विचरतां विषयेष्वपहारिषु  ।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम्  ॥ २.८८ ॥
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः  ।
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः  ॥ २.८९ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी  ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता  ॥ २.९० ॥
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः  ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते  ॥ २.९१ ॥
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्  ।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ  ॥ २.९२ ॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्  ।
संनियम्य तु तान्येव ततः सिद्धिं निगच्छति  ॥ २.९३ ॥
न जातु कामः कामानामुपभोगेन शाम्यति  ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते  ॥ २.९४ ॥
यश्चैतान् प्राप्नुयात्सर्वान् यश्चैतान् केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते  ॥ २.९५ ॥
न तथैतानि शक्यन्ते संनियन्तुमसेवया  ।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः  ॥ २.९६ ॥
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च  ।
न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥ २.९७ ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः  ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः  ॥ २.९८ ॥
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्  ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम्  ॥ २.९९ ॥
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा  ।
सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम्  ॥ २.१०० ॥
पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१ ॥
पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति  ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम्  ॥ २.१०२ ॥
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम्  ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः  ॥ २.१०३ ॥
अपां समीपे नियतो नैत्यकं विधिमास्थितः  ।
सावित्रीमप्यधीयीत गत्वारण्यं समाहितः  ॥ २.१०४ ॥
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके  ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि  ॥ २.१०५ ॥
नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम्  ।
ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम्  ॥ २.१०६ ॥
यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः  ।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु  ॥ २.१०७ ॥
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम्  ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः  ॥ २.१०८ ॥
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः  ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः  ॥ २.१०९ ॥
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः  ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११० ॥
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति  ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति  ॥ २.१११ ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा  ।
तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे  ॥ २.११२ ॥
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना  ।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ २.११३ ॥
विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम्  ।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा  ॥ २.११४ ॥
यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम्  ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने  ॥ २.११५ ॥
ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते  ॥ २.११६ ॥
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा  ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७ ॥
सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः  ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी  ॥ २.११८ ॥
शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति  ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते  ॥ २.१२० ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः  ।
चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम्  ॥ २.१२१ ॥
अभिवादात्परं विप्रो ज्यायांसमभिवादयन्  ।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥
नामधेयस्य ये के चिदभिवादं न जानते  ।
तान् प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च  ॥ २.१२३ ॥
भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने  ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः  ॥ २.१२४ ॥
आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने  ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः  ॥ २.१२५ ॥
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्  ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः  ॥ २.१२६ ॥
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्  ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च  ॥ २.१२७ ॥
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २.१२८ ॥
परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः  ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च  ॥ २.१२९ ॥
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून्  ।
असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः  ॥ २.१३० ॥
मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा  ।
संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया  ॥ २.१३१ ॥
भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि  ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः  ॥ २.१३२ ॥
पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि  ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी  ॥ २.१३३ ॥
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्  ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु  ॥ २.१३४ ॥
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम्  ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता  ॥ २.१३५ ॥
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी  ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्  ॥ २.१३६ ॥
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च  ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः  ॥ २.१३७ ॥
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः  ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च  ॥ २.१३८ ॥
तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ  ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ २.१३९ ॥
उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः  ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते  ॥ २.१४० ॥
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः  ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते  ॥ २.१४१ ॥
निषेकादीनि कर्माणि यः करोति यथाविधि  ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते  ॥ २.१४२ ॥
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान्  ।
यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते  ॥ २.१४३ ॥
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ  ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन  ॥ २.१४४ ॥
उपाध्यायान् दशाचार्य आचार्याणां शतं पिता  ।
सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते  ॥ २.१४५ ॥
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता  ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्  ॥ २.१४६ ॥
कामान्माता पिता चैनं यदुत्पादयतो मिथः  ।
संभूतिं तस्य तां विद्याद्यद्योनावभिजायते  ॥ २.१४७ ॥
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः  ।
उत्पादयति सावित्र्या सा सत्या साजरामरा  ॥ २.१४८ ॥
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः  ।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया  ॥ २.१४९ ॥
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता  ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः  ॥ २.१५० ॥
अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः  ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान्  ॥ २.१५१ ॥
ते तमर्थमपृच्छन्त देवानागतमन्यवः  ।
देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशुरुक्तवान्  ॥ २.१५२ ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः  ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्  ॥ २.१५३ ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः  ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्  ॥ २.१५४ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः  ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः  ॥ २.१५५ ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः  ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः  ॥ २.१५६ ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः  ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति  ॥ २.१५७ ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला  ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः  ॥ २.१५८ ॥
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम्  ।
वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता  ॥ २.१५९ ॥
यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा  ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्  ॥ २.१६० ॥
नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः  ।
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ २.१६१ ॥
सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव  ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा  ॥ २.१६२ ॥
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते  ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति  ॥ २.१६३ ॥
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः  ।
गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः  ॥ २.१६४ ॥
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः  ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना  ॥ २.१६५ ॥
वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः  ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते  ॥ २.१६६ ॥
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः  ।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्  ॥ २.१६७ ॥
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्  ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः  ॥ २.१६८ ॥
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने  ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥
तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम्  ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते  ॥ २.१७० ॥
वेदप्रदानादाचार्यं पितरं परिचक्षते  ।
न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ २.१७१ ॥
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते  ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते  ॥ २.१७२ ॥
कृतोपनयनस्यास्य व्रतादेशनमिष्यते  ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम्  ॥ २.१७३ ॥
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला  ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि  ॥ २.१७४ ॥
सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्  ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः  ॥ २.१७५ ॥
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम्  ।
देवताभ्यर्चनं चैव समिदाधानमेव च  ॥ २.१७६ ॥
वर्जयेन्मधु मांसं च गन्धं माल्यं रसान् स्त्रियः  ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम्  ॥ २.१७७ ॥
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्  ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम्  ॥ २.१७८ ॥
द्यूतं च जनवादं च परिवादं तथानृतम्  ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च  ॥ २.१७९ ॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् ।
कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः  ॥ २.१८० ॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः  ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २.१८१ ॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्  ।
आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ २.१८२ ॥
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु  ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्  ॥ २.१८३ ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु  ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥
सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे  ।
नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ २.१८५ ॥
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि  ।
सायम्: प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः  ॥ २.१८६ ॥
अकृत्वा भैक्षचरणमसमिध्य च पावकं  ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥
भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती  ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता  ॥ २.१८८ ॥
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ र्षिवत् ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते  ॥ २.१८९ ॥
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः  ।
राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते  ॥ २.१९० ॥
चोदितो गुरुणा नित्यमप्रचोदित एव वा  ।
कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च  ॥ २.१९१ ॥
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च  ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्  ॥ २.१९२ ॥
नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः  ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः  ॥ २.१९३ ॥
हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ  ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥
प्रतिश्रावणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः  ॥ २.१९५ ॥
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः  ।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः  ॥ २.१९६ ॥
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम्  ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः  ॥ २.१९७ ॥
नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ  ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८ ॥
नोदाहरेदस्य नाम परोक्षमपि केवलम्  ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम्  ॥ २.१९९ ॥
गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते  ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः  ॥ २.२०० ॥
परीवादात्खरो भवति श्वा वै भवति निन्दकः  ।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी  ॥ २.२०१ ॥
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः  ।
यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २.२०२ ॥
प्रतिवातेऽनुवाते च नासीत गुरुणा सह  ।
असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ २.२०३ ॥
गोऽश्वोष्ट्रयानप्रासाद- प्रस्तरेषु कटेषु च  ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च  ॥ २.२०४ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २.२०५ ॥
विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु  ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि  ॥ २.२०६ ॥
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु  ॥ २.२०७ ॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि  ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति  ॥ २.२०८ ॥
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने  ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम्  ॥ २.२०९ ॥
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः  ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः  ॥ २.२१० ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च  ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्  ॥ २.२११ ॥
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः  ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता  ॥ २.२१२ ॥
स्वभाव एष नारीणां नराणामिह दूषणम्  ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः  ॥ २.२१३ ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः  ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्  ॥ २.२१४ ॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति  ॥ २.२१५ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि  ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन्  ॥ २.२१६ ॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्  ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्  ॥ २.२१७ ॥
यथा खनन् खनित्रेण नरो वार्यधिगच्छति  ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति  ॥ २.२१८ ॥
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः  ।
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९ ॥
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः  ।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्  ॥ २.२२० ॥
सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः  ।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा  ॥ २.२२१ ॥
आचम्य प्रयतो नित्यमुभे संध्ये समाहितः  ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि  ॥ २.२२२ ॥
यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः  ॥ २.२२३ ॥
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च  ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः  ॥ २.२२४ ॥
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः  ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः  ॥ २.२२५ ॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः  ।
माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः  ॥ २.२२६ ॥
यं मातापितरौ क्लेशं सहेते संभवे नृणाम्  ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि  ॥ २.२२७ ॥
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा  ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते  ॥ २.२२८ ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते  ।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २.२२९ ॥
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः  ।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः  ॥ २.२३० ॥
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः  ।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी  ॥ २.२३१ ॥
त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद्गृही  ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते  ॥ २.२३२ ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्  ।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते  ॥ २.२३३ ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः  ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः  ॥ २.२३४ ॥
यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः  ॥ २.२३५ ॥
तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः  ॥ २.२३६ ॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते  ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते  ॥ २.२३७ ॥
श्रद्दधानः शुभां विद्यामाददीतावरादपि  ।
अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि  ॥ २.२३८ ॥
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्  ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्  ॥ २.२३९ ॥
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम्  ।
विविधानि च शील्पानि समादेयानि सर्वतः  ॥ २.२४० ॥
अब्राह्मणादध्यायनमापत्काले विधीयते  ।
अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः  ॥ २.२४१ ॥
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने काङ्क्षन् गतिमनुत्तमाम्  ॥ २.२४२ ॥
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले  ।
युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २.२४३ ॥
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम्  ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम्  ॥ २.२४४ ॥
न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।
स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २.२४५ ॥
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम्  ।
धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २.२४६ ॥
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते  ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २.२४७ ॥
एतेष्वविद्यमानेषु स्थानासनविहारवान्  ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः  ॥ २.२४८ ॥
एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः  ।
स गच्छत्युत्तमस्थानं न चेह जायते पुनः  ॥ २.२४९ ॥
 

॥इति द्वितीयोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *