HinduMantavya
Loading...

मनुस्मृति अध्याय ६

Google+ Whatsapp

___________________________________

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः  ।
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः  ॥ ६.१ ॥
गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः  ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥
संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्  ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा  ॥ ६.३ ॥
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम्  ।
ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः  ॥ ६.४ ॥
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा  ।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्  ॥ ६.५ ॥
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा  ।
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च  ॥ ६.६ ॥
यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः  ।
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान्  ॥ ६.७ ॥
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः  ।
दाता नित्यमनादाता सर्वभूतानुकम्पकः  ॥ ६.८ ॥
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि  ।
दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः  ॥ ६.९ ॥
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दक्षस्यायनमेव च  ॥ ६.१० ॥
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः  ।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ६.११ ॥
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः  ।
शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम्  ॥ ६.१२ ॥
स्थलजाउदकशाकानि पुष्पमूलफलानि च  ।
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान्  ॥ ६.१३ ॥
वर्जयेन्मधु मांसं च भौमानि कवकानि च  ।
भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च  ॥ ६.१४ ॥
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम्  ।
जीर्णानि चैव वासांसि शाकमूलफलानि च  ॥ ६.१५ ॥
न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् ।
न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च  ॥ ६.१६ ॥
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा  ।
अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा  ॥ ६.१७ ॥
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा  ।
षण्मासनिचयो वा स्यात्समानिचय एव वा  ॥ ६.१८ ॥
नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः  ।
चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः  ॥ ६.१९ ॥
चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ।
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् ॥ ६.२० ॥
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा  ।
कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः  ॥ ६.२१ ॥
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्  ।
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः  ॥ ६.२२ ॥
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः  ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः  ॥ ६.२३ ॥
उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् ।
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः  ॥ ६.२४ ॥
अग्नीनात्मनि वैतानान् समारोप्य यथाविधि  ।
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः  ॥ ६.२५ ॥
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः  ।
शरणेष्वममश्चैव वृक्षमूलनिकेतनः  ॥ ६.२६ ॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु  ॥ ६.२७ ॥
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन्  ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा  ॥ ६.२८ ॥
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन्  ।
विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः  ॥ ६.२९ ॥
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः  ।
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये  ॥ ६.३० ॥
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः  ।
आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः  ॥ ६.३१ ॥
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम्  ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते  ॥ ६.३२ ॥
वनेषु च विहृत्यैवं तृतीयं भागमायुषः  ।
चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः  ।
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते  ॥ ६.३४ ॥
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः  ॥ ६.३५ ॥
अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः  ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान्  ।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः  ॥ ६.३७ ॥
प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम्  ।
आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८ ॥
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः  ॥ ६.३९ ॥
यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम्  ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन  ॥ ६.४० ॥
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः  ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्  ।
सिद्धिमेकस्य संपश्यन्न जहाति न हीयते  ॥ ६.४२ ॥
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ।
उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः  ॥ ६.४३ ॥
कपालं वृक्षमूलानि कुचेलमसहायता  ।
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्  ॥ ६.४४ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम्  ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा  ॥ ६.४५ ॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥
अतिवादांस्तितिक्षेत नावमन्येत कं चन  ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७ ॥
क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ६.४८ ॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः  ।
आत्मनैव सहायेन सुखार्थी विचरेदिह  ॥ ६.४९ ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया  ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥
न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः  ।
आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत् ॥ ६.५१ ॥
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्  ।
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्  ॥ ६.५२ ॥
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च  ।
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे  ॥ ६.५३ ॥
अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा  ।
एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ ६.५४ ॥
एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे  ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति  ॥ ६.५५ ॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने  ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६ ॥
अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः  ॥ ६.५७ ॥
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः  ।
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते  ॥ ६.५८ ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च  ।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च  ।
अहिंसया च भूतानाममृतत्वाय कल्पते  ॥ ६.६० ॥
अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः  ।
निरये चैव पतनं यातनाश्च यमक्षये  ॥ ६.६१ ॥
विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः  ।
जरया चाभिभवनं व्याधिभिश्चोपपीडनं  ॥ ६.६२ ॥
देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम्  ।
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः  ॥ ६.६३ ॥
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम्  ।
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम्  ॥ ६.६४ ॥
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः  ।
देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च  ॥ ६.६५ ॥
दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः  ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्  ॥ ६.६६ ॥
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्  ।
न नामग्रहणादेव तस्य वारि प्रसीदति  ॥ ६.६७ ॥
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा  ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः  ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ ६.६९ ॥
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः  ।
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः  ॥ ६.७० ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः  ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥
प्राणायमैर्दहेद्दोषान् धारणाभिश्च किल्बिषम्  ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान्  ॥ ६.७२ ॥
उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः  ।
ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः  ॥ ६.७३ ॥
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते  ।
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते  ॥ ६.७४ ॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः  ।
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम्  ॥ ६.७५ ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्  ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः  ॥ ६.७६ ॥
जराशोकसमाविष्टं रोगायतनमातुरम्  ।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ६.७७ ॥
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा  ।
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते  ॥ ६.७८ ॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्  ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम्  ॥ ६.७९ ॥
यदा भावेन भवति सर्वभावेषु निःस्पृहः  ।
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्  ॥ ६.८० ॥
अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः  ।
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते  ॥ ६.८१ ॥
ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम्  ।
न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते  ॥ ६.८२ ॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च  ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥
इदं शरणमज्ञानामिदमेव विजानताम्  ।
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम्  ॥ ६.८४ ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः  ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति  ॥ ६.८५ ॥
एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम्  ।
वेदसंन्यासिकानां तु कर्मयोगं निबोधत  ॥ ६.८६ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा  ।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः  ॥ ६.८७ ॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः  ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्  ॥ ६.८८ ॥
सर्वेषामपि चैतेषां वेदस्मृतिविधानतः  ।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि  ॥ ६.८९ ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्  ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्  ॥ ६.९० ॥
चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः  ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः  ॥ ६.९१ ॥
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः  ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्  ॥ ६.९२ ॥
दश लक्षणानि धर्मस्य ये विप्राः समधीयते  ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्  ॥ ६.९३ ॥
दशलक्षणकं धर्ममनुतिष्ठन् समाहितः  ।
वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः  ॥ ६.९४ ॥
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन्  ।
नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः  ।
संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम्  ॥ ६.९६ ॥
एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः  ।
पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत  ॥ ६.९७ ॥
 

॥इति  षष्ठोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *