HinduMantavya
Loading...

मनुस्मृति अध्याय ४

Google+ Whatsapp

___________________________________
चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः   ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः  ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि  ॥ ४.२ ॥
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः  ।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम्  ॥ ४.३ ॥
ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा  ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन  ॥ ४.४ ॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्  ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्  ॥ ४.५ ॥
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते  ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ४.६ ॥
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा  ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा  ॥ ४.७ ॥
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम्  ।
ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः  ॥ ४.८ ॥
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते  ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति  ॥ ४.९ ॥
वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः  ।
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा  ॥ ४.१० ॥
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन  ।
अजिह्मामशथां शुद्धां जीवेद्ब्राह्मणजीविकाम्  ॥ ४.११ ॥
संतोषं परमास्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः  ॥ ४.१२ ॥
अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः  ।
स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥ ४.१३ ॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः  ।
तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम्  ॥ ४.१४ ॥
नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा  ।
न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः  ॥ ४.१५ ॥
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः  ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः  ।
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता  ॥ ४.१७ ॥
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च  ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह  ॥ ४.१८ ॥
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च  ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्  ॥ ४.१९ ॥
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति  ।
तथा तथा विजानाति विज्ञानं चास्य रोचते  ॥ ४.२० ॥
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा  ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१ ॥
एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः  ।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति  ॥ ४.२२ ॥
वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा  ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्  ॥ ४.२३ ॥
ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा  ।
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा  ॥ ४.२४ ॥
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा  ।
दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि  ॥ ४.२५ ॥
सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजोऽध्वरैः  ।
पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः  ॥ ४.२६ ॥
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः  ।
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः  ॥ ४.२७ ॥
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः  ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः  ॥ ४.२८ ॥
आसनाशनशय्याभिरद्भिर्मूलफलेन वा  ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः  ॥ ४.२९ ॥
पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ्शठान्  ।
हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् ॥ ४.३० ॥
वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः  ।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१ ॥
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना  ।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः  ॥ ४.३२ ॥
राजतो धनमन्विच्छेत्संसीदन् स्नातकः क्षुधा  ।
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः  ॥ ४.३३ ॥
न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन  ।
न जीर्णमलवद्वासा भवेच्च विभवे सति  ॥ ४.३४ ॥
कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः  ।
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च  ॥ ४.३५ ॥
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्  ।
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले  ॥ ४.३६ ॥
नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन  ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्  ॥ ४.३७ ॥
न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति  ।
न चोदके निरीक्षेत स्वरूपमिति धारणा  ॥ ४.३८ ॥
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्  ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्  ॥ ४.३९ ॥
नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने  ।
समानशयने चैव न शयीत तया सह  ॥ ४.४० ॥
रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः  ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते  ॥ ४.४१ ॥
तां विवर्जयतस्तस्य रजसा समभिप्लुताम्  ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते  ॥ ४.४२ ॥
नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम्  ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम्  ॥ ४.४३ ॥
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम्  ।
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः  ॥ ४.४४ ॥
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे  ॥ ४.४५ ॥
न फालकृष्टे न जले न चित्यां न च पर्वते  ।
न जीर्णदेवायतने न वल्मीके कदा चन  ॥ ४.४६ ॥
न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः  ।
न नदीतीरमासाद्य न च पर्वतमस्तके  ॥ ४.४७ ॥
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः  ।
न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम्  ॥ ४.४८ ॥
तिरस्कृत्योच्चरेत्काष्ठ- लोष्ठपत्रतृणादिना  ।
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः  ॥ क्४.४९[५० ] ॥
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः  ।
दक्षिणाभिमुखो रात्रौ संध्यायोश्च यथा दिवा  ॥ क्४.५०[५१ ] ॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः  ।
यथासुखमुखः कुर्यात्प्राणबाधभयेषु च  ॥ क्४.५१[५२ ] ॥
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम्  ।
प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः  ॥ क्४.५२[४९ ] ॥
नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्  ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३ ॥
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४ ॥
नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।
न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम्  ॥ ४.५५ ॥
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा  ॥ ४.५६ ॥
नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः  ॥ ४.५७ ॥
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ  ।
स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत् ॥ ४.५८ ॥
न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् ।
न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः  ॥ ४.५९ ॥
नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम्  ।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते  ।
न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः  ॥ ४.६१ ॥
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
नातिप्रगे नातिसायं न सायं प्रातराशितः  ॥ ४.६२ ॥
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली  ॥ ४.६३ ॥
न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्]  ।
नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ ४.६४ ॥
न पादौ धावयेत्कांस्ये कदा चिदपि भाजने  ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते  ॥ ४.६५ ॥
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च  ॥ ४.६६ ॥
नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः  ।
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः  ॥ ४.६७ ॥
विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः  ।
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम्  ॥ ४.६८ ॥
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम्  ।
न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान्  ॥ ४.६९ ॥
न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणम्  ।
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम्  ॥ ४.७० ॥
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः  ।
स विनाशं व्रजत्याशु सूचकाशुचिरेव च  ॥ ४.७१ ॥
न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम्  ॥ ४.७२ ॥
अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम्  ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥
नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने  ॥ ४.७४ ॥
सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ  ।
न च नग्नः शयीतेह न चोच्छिष्टः क्व चिद्व्रजेत् ॥ ४.७५ ॥
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६ ॥
अचक्षुर्विषयं दुर्गं  न प्रपद्येत कर्हि चित् ।
न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ४.७७ ॥
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः  ।
न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः  ॥ ४.७८ ॥
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः  ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः  ॥ ४.७९ ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम्  ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ ४.८० ॥
यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम्  ।
सोऽसंवृतं नाम तमः सह तेनैव मज्जति  ॥ ४.८१ ॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः  ।
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः  ॥ ४.८२ ॥
केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् ।
शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥ ४.८३ ॥
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः  ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम्  ॥ ४.८४ ॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः  ।
दशध्वजसमो वेशो दशवेशसमो नृपः  ॥ ४.८५ ॥
दश सूणासहस्राणि यो वाहयति सौनिकः  ।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः  ॥ ४.८६ ॥
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः  ।
स पर्यायेण यातीमान्नरकानेकविंशतिम्  ॥ ४.८७ ॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ  ।
नरकं कालसूत्रं च महानरकमेव च  ॥ ४.८८ ॥
संजीवनं महावीचिं तपनं संप्रतापनम्  ।
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम्  ॥ ४.८९ ॥
लोहशङ्कुमृजीषं च पन्थानं शाल्मलीं नदीम्  ।
असिपत्रवनं चैव लोहदारकमेव च  ॥ ४.९० ॥
एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः  ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः  ॥ ४.९१ ॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च  ॥ ४.९२ ॥
उत्थायावश्यकं कृत्वा कृतशौचः समाहितः  ।
पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम्  ॥ ४.९३ ॥
ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः  ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च  ॥ ४.९४ ॥
श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि  ।
युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान्  ॥ ४.९५ ॥
पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः  ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि  ॥ ४.९६ ॥
यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः  ।
विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम्  ॥ ४.९७ ॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ४.९८ ॥
नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ  ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९९ ॥
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि  ॥ ४.१०० ॥
इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम्  ॥ ४.१०१ ॥
कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने  ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते  ॥ ४.१०२ ॥
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे  ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ ४.१०३ ॥
एतांस्त्वभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु  ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने  ॥ ४.१०४ ॥
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने  ।
एतानाकालिकान् विद्यादनध्यायानृतावपि  ॥ ४.१०५ ॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने  ।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा  ॥ ४.१०६ ॥
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च  ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा  ॥ ४.१०७ ॥
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ  ।
अनध्यायो रुद्यमाने समवाये जनस्य च  ॥ ४.१०८ ॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने  ।
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् ॥ ४.१०९ ॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम्  ।
त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके  ॥ ४.११० ॥
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति  ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्  ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च  ॥ ४.११२ ॥
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः  ।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च  ॥ ४.११३ ॥
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी  ।
ब्रह्माष्टकपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ ४.११४ ॥
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा  ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः  ॥ ४.११५ ॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा  ।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च  ॥ ४.११६ ॥
प्राणि वा यदि वाप्राणि यत्किं चिच्छ्राद्धिकं भवेत् ।
तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः  ॥ ४.११७ ॥
चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते  ।
आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च  ॥ ४.११८ ॥
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्  ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु  ॥ ४.११९ ॥
नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम्  ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः  ॥ ४.१२० ॥
न विवादे न कलहे न सेनायां न संगरे  ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके  ॥ ४.१२१ ॥
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम्  ।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते  ॥ ४.१२२ ॥
सामध्वनावृग्यजुषी नाधीयीत कदा चन  ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च  ॥ ४.१२३ ॥
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः  ।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः  ॥ ४.१२४ ॥
एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम्  ।
क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते  ॥ ४.१२५ ॥
पशुमण्डूकमार्जार- श्वसर्पनकुलाखुभिः  ।
अन्तरागमने विद्यादनध्यायमहर्निशम्  ॥ ४.१२६ ॥
द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः  ।
स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः  ॥ ४.१२७ ॥
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम्  ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः  ॥ ४.१२८ ॥
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि  ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये  ॥ ४.१२९ ॥
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा  ।
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च  ॥ ४.१३० ॥
मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम्  ।
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम्  ॥ ४.१३१ ॥
उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च  ।
श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः  ॥ ४.१३२ ॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः  ।
अधार्मिकं तस्करं च परस्यैव च योषितं  ॥ ४.१३३ ॥
न हीदृशमनायुष्यं लोके किं चन विद्यते  ।
यादृशं पुरुषस्येह परदारोपसेवनम्  ॥ ४.१३४ ॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्  ।
नावमन्येत वै भूष्णुः कृशानपि कदा चन  ॥ ४.१३५ ॥
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम्  ।
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान्  ॥ ४.१३६ ॥
नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः  ।
आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्  ॥ ४.१३७ ॥
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्  ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः  ॥ ४.१३८ ॥
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केन चित्सह  ॥ ४.१३९ ॥
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते  ।
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह  ॥ ४.१४० ॥
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान्  ।
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१ ॥
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् ।
न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा  ॥ ४.१४२ ॥
स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु  ॥ ४.१४३ ॥
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः  ।
रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ ४.१४४ ॥
मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः  ।
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः  ॥ ४.१४५ ॥
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्  ।
जपतां जुह्वतां चैव विनिपातो न विद्यते  ॥ ४.१४६ ॥
वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः  ।
तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते  ॥ ४.१४७ ःः
वेदाभ्यासेन सततं शौचेन तपसैव च  ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम्  ॥ ४.१४८ ॥
पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः  ।
ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते  ॥ ४.१४९ ॥
सावित्राञ्शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः  ।
पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च  ॥ ४.१५० ॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम्  ।
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१ ॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्  ।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्  ॥ ४.१५२ ॥
दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान्  ।
ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु  ॥ ४.१५३ ॥
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम्  ।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४ ॥
श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु  ।
धर्ममूलं निषेवेत सदाचारमतन्द्रितः  ॥ ४.१५५ ॥
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः  ।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्  ॥ ४.१५६ ॥
दुराचारो हि पुरुषो लोके भवति निन्दितः  ।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च  ॥ ४.१५७ ॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः  ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति  ॥ ४.१५८ ॥
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः  ॥ ४.१५९ ॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्  ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः  ॥ ४.१६० ॥
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः  ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्  ।
न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः  ॥ ४.१६२ ॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्  ।
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ  ॥ ४.१६४ ॥
ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया  ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते  ॥ ४.१६५ ॥
ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम्  ।
एकविंशतीमाजातीः पापयोनिषु जायते  ॥ ४.१६६ ॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः  ।
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः  ॥ ४.१६७ ॥
शोणितं यावतः पांसून् संगृह्णाति महीतलात् ।
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते  ॥ ४.१६८ ॥
न कदा चिद्द्विजे तस्माद्विद्वानवगुरेदपि  ।
न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक् ॥ ४.१६९ ॥
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम्  ।
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते  ॥ ४.१७० ॥
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ।
अधार्मिकानां पापानामाशु पश्यन् विपर्ययम्  ॥ ४.१७१ ॥
नाधर्मश्चरितो लोके सद्यः फलति गौरिव  ।
शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति  ॥ ४.१७२ ॥
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु  ।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः  ॥ ४.१७३ ॥
अधर्मेणैधते तावत्ततो भद्राणि पश्यति  ।
ततः सपत्नान् जयति समूलस्तु विनश्यति  ॥ ४.१७४ ॥
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा  ।
शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः  ॥ ४.१७५ ॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ  ।
धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च  ॥ ४.१७६ ॥
न पाणिपादचपलो न नेत्रचपलोऽनृजुः  ।
न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः  ॥ ४.१७७ ॥
येनास्य पितरो याता येन याताः पितामहाः  ।
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति  ॥ ४.१७८ ॥
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः  ।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः  ॥ ४.१७९ ॥
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया  ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥
एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते  ।
एतैर्जितैश्च जयति सर्वांल्लोकानिमान् गृही  ॥ ४.१८१ ॥
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः  ।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य च र्त्विजः  ॥ ४.१८२ ॥
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः  ।
संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ  ॥ ४.१८३ ॥
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः  ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः  ॥ ४.१८४ ॥
छाया स्वो दासवर्गश्च दुहिता कृपणं परम्  ।
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा  ॥ ४.१८५ ॥
प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति  ॥ ४.१८६ ॥
न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे  ।
प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा  ॥ ४.१८७ ॥
हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम्  ।
प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ ४.१८८ ॥
हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम्  ।
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाह्प्रजाः  ॥ ४.१८९ ॥
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः  ।
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति  ॥ ४.१९० ॥
तस्मादविद्वान् बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् ।
स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति  ॥ ४.१९१ ॥
न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे  ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२ ॥
त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम्  ।
दातुर्भवत्यनर्थाय परत्रादातुरेव च  ॥ ४.१९३ ॥
यथा प्लवेनाउपलेन निमज्जत्युदके तरन्  ।
तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ  ॥ ४.१९४ ॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः  ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः  ॥ ४.१९५ ॥
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः  ।
शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः  ॥ ४.१९६[१९७ ] ॥
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः  ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा  ॥ ४.१९७[१९८ ] ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्  ॥ ४.१९८[१९९ ] ॥
प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः  ।
छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति  ॥ ४.१९९[२०० ] ॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति  ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते  ॥ ४.२००[२०१ ] ॥
परकीयनिपानेषु न स्नायाद्धि कदा चन  ।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते  ॥ ४.२०१[२०२ ] ॥
यानशय्यासनान्यस्य कूपोद्यानगृहाणि च  ।
अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक् ॥ ४.२०२[२०३ ] ॥
नदीषु देवखातेषु तडागेषु सरःसु च  ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च  ॥ ४.२०३[२०४ ] ॥
यमान् सेवेत सततं न नित्यं नियमान् बुधः  ।
यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन्  ॥ ४.२०४[२०५ ] ॥
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा  ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ ४.२०५[२०६ ] ॥
अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः  ।
प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ॥ ४.२०६[२०७ ] ॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन  ।
केशकीटावपन्नं च पदा स्पृष्टं च कामतः  ॥ ४.२०७[२०८ ] ॥
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया  ।
पतत्रिणावलीढं च शुना संस्पृष्टमेव च  ॥ ४.२०८[२०९ ] ॥
गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः  ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम्  ॥ ४.२०९[२१० ] ॥
स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च  ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च  ॥ ४.२१०[२११ ] ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च  ।
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च  ॥ ४.२११[२१२ ] ॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः  ।
उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम्  ॥ ४.२१२[२१३ ] ॥
अनर्चितं वृथामांसमवीरायाश्च योषितः  ।
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम्  ॥ ४.२१३[२१४ ] ॥
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा  ।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च  ॥ ४.२१४[२१५ ] ॥
कर्मारस्य निषादस्य रङ्गावतारकस्य च  ।
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा  ॥ ४.२१५[२१६ ] ॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च  ।
रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे  ॥ ४.२१६[२१७ ] ॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः  ।
अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च  ॥ ४.२१७[२१८ ] ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्  ।
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः  ॥ ४.२१८[२१९ ] ॥
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च  ।
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति  ॥ ४.२१९[२२० ] ॥
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम्  ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्  ॥ ४.२२०[२२१ ] ॥
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः  ।
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः  ॥ ४.२२१[२२२ ] ॥
भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्  ।
मत्या भुक्त्वाचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च  ॥ ४.२२२[२२३ ] ॥
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः  ।
आददीताममेवास्मादवृत्तावेकरात्रिकम्  ॥ ४.२२३[२२४ ] ॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः  ।
मीमांसित्वोभयं देवाः सममन्नमकल्पयन्  ॥ ४.२२४[२२५ ] ॥
तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम्  ।
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ ४.२२५[२२६ ] ॥
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः  ।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः  ॥ ४.२२६[२२७ ] ॥
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम्  ।
परितुष्टेन भावेन पात्रमासाद्य शक्तितः  ॥ ४.२२७[२२८ ] ॥
यत्किं चिदपि दातव्यं याचितेनानसूयया  ।
उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः  ॥ ४.२२८[२२९ ] ॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः  ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्  ॥ ४.२२९[२३० ] ॥
भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः  ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्  ॥ ४.२३०[२३१ ] ॥
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः  ।
अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम्  ॥ ४.२३१[२३२ ] ॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः  ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम्  ॥ ४.२३२[२३३ ] ॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते  ।
वार्यन्नगोमहीवासस्- तिलकाञ्चनसर्पिषाम्  ॥ ४.२३३[२३४ ] ॥
येन येन तु भावेन यद्यद्दानं प्रयच्छति  ।
तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः  ॥ ४.२३४[२३५ ] ॥
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा  ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये  ॥ ४.२३५[२३६ ] ॥
न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम्  ।
नार्तोऽप्यपवदेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥ ४.२३६[२३७ ] ॥
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ ४.२३७[२३८ ] ॥
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः  ।
परलोकसहायार्थं सर्वभूतान्यपीडयन्  ॥ ४.२३८[२३९ ] ॥
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः  ।
न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः  ॥ ४.२३९[२४० ] ॥
एकः प्रजायते जन्तुरेक एव प्रलीयते  ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्  ॥ ४.२४०[२४१ ] ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ  ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति  ॥ ४.२४१[२४२ ] ॥
तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः  ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम्  ॥ ४.२४२[२४३ ] ॥
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम्  ।
परलोकं नयत्याशु भास्वन्तं खशरीरिणम्  ॥ ४.२४३[२४४ ] ॥
उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह  ।
निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ ४.२४४[२४५ ] ॥
उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन्  ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्  ॥ ४.२४५[२४६ ] ॥
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्  ।
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः  ॥ ४.२४६[२४७ ] ॥
एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्  ॥ ४.२४७[२४८ ] ॥
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम्  ।
मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः  ॥ ४.२४८[२४९ ] ॥
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च  ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते  ॥ ४.२४९[२५० ] ॥
शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि  ।
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५०[२५१ ] ॥
गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन्  ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः  ॥ ४.२५१[२५२ ] ॥
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन्  ।
आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा  ॥ ४.२५२[२५३ ] ॥
आर्धिकः कुलमित्रं च गोपालो दासनापितौ  ।
एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥ ४.२५३[२५४ ] ॥
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम्  ।
यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥ ४.२५४[२५५ ] ॥
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते  ।
स पापकृत्तमो लोके स्तेन आत्मापहारकः  ॥ ४.२५५[२५६ ] ॥
वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः  ।
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः  ॥ ४.२५६[२५७ ] ॥
महर्षिपितृदेवानां गत्वानृण्यं यथाविधि  ।
पुत्रे सर्वं समासज्य वसेन्माध्यस्थ्यमाश्रितः  ॥ ४.२५७[२५८ ] ॥
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः  ।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति  ॥ ४.२५८[२५९ ] ॥
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती  ।
स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः  ॥ ४.२५९[२६० ] ॥
अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते  ॥ ४.२६०[२६१ ] ॥
 

॥इति  चतुर्थोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *