HinduMantavya
Loading...

मनुस्मृति अध्याय १२

Google+ Whatsapp

___________________________________
 
चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयानघः  ।
कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम्  ॥ १२.१ ॥
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः  ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम्  ॥ १२.२ ॥
शुभाशुभफलं कर्म मनोवाग्देहसंभवम्  ।
कर्मजा गतयो नॄणामुत्तमाधममध्यमः  ॥ १२.३ ॥
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः  ।
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम्  ॥ १२.४ ॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्  ।
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्  ॥ १२.५ ॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः  ।
असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्  ॥ १२.६ ॥
अदत्तानामुपादानं हिंसा चैवाविधानतः  ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम्  ॥ १२.७ ॥
मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्  ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम्  ॥ १२.८ ॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः  ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्  ॥ १२.९ ॥
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च  ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते  ॥ १२.१० ॥
त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः  ।
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति  ॥ १२.११ ॥
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते  ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः  ॥ १२.१२ ॥
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्  ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु  ॥ १२.१३ ॥
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च  ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः  ॥ १२.१४ ॥
असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः  ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः  ॥ १२.१५ ॥
पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम्  ।
शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम्  ॥ १२.१६ ॥
तेनानुभूय ता यामीः शरीरेणेह यातनाः  ।
तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः  ॥ १२.१७ ॥
सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान्  ।
व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ  ॥ १२.१८ ॥
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह  ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्  ॥ १२.१९ ॥
यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः  ।
तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते  ॥ १२.२० ॥
यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः  ।
तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः  ॥ १२.२१ ॥
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः  ।
तान्येव पञ्च भूतानि पुनरप्येति भागशः  ॥ १२.२२ ॥
एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा  ।
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः  ॥ १२.२३ ॥
सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान्  ।
यैर्व्याप्येमान् स्थितो भावान्महान् सर्वानशेषतः  ॥ १२.२४ ॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते  ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम्  ॥ १२.२५ ॥
सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्  ।
एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः  ॥ १२.२६ ॥
तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् ।
प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७ ॥
यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः  ।
तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम्  ॥ १२.२८ ॥
यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्  ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९ ॥
त्रयाणामपि चैतेषां गुणानां यः फलोदयः  ।
अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः  ॥ १२.३० ॥
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः  ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम्  ॥ १२.३१ ॥
आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः  ।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्  ॥ १२.३२ ॥
लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता  ।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्  ॥ १२.३३ ॥
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम्  ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम्  ॥ १२.३४ ॥
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति  ।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्  ॥ १२.३५ ॥
येनास्मिन् कर्मना लोके ख्यातिमिच्छति पुष्कलाम्  ।
न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम्  ॥ १२.३६ ॥
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन्  ।
येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम्  ॥ १२.३७ ॥
तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते  ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्  ॥ १२.३८ ॥
येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते  ।
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम्  ॥ १२.३९ ॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः  ।
तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः  ॥ १२.४० ॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः  ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः  ॥ १२.४१ ॥
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः  ।
पशवश्च मृगाश्चैव जघन्या तामसी गतिः  ॥ १२.४२ ॥
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः  ।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः  ॥ १२.४३ ॥
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः  ।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः  ॥ १२.४४ ॥
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः  ।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः  ॥ १२.४५ ॥
राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः  ।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः  ॥ १२.४६ ॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये  ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः  ॥ १२.४७ ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः  ।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः  ॥ १२.४८ ॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः  ।
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः  ॥ १२.४९ ॥
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च  ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः  ॥ १२.५० ॥
एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः  ।
त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः  ॥ १२.५१ ॥
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च  ।
पापान् संयान्ति संसारानविद्वांसो नराधमाः  ॥ १२.५२ ॥
यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा  ।
क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत  ॥ १२.५३ ॥
बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान्  ॥ १२.५४ ॥
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां  ।
चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति  ॥ १२.५५ ॥
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम्  ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ १२.५६ ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम्  ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः  ॥ १२.५७ ॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि  ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः  ॥ १२.५८ ॥
हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः  ।
परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः  ॥ १२.५९ ॥
संयोगं पतितैर्गत्वा परस्यैव च योषितम्  ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः  ॥ १२.६० ॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः  ।
विविधाणि च रत्नानि जायते हेमकर्तृषु  ॥ १२.६१ ॥
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः  ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम्  ॥ १२.६२ ॥
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः  ।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि  ॥ १२.६३ ॥
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः  ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम्  ॥ १२.६४ ॥
छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः  ।
श्वावित्कृतान्नं विविधमकृतान्नं तु शल्यकः  ॥ १२.६५ ॥
बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम्  ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः  ॥ १२.६६ ॥
वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः  ।
स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः  ॥ १२.६७ ॥
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः  ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः  ॥ १२.६८ ॥
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः  ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः  ॥ १२.६९ ॥
स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि  ।
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु  ॥ १२.७० ॥
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः  ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः  ॥ १२.७१ ॥
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः  ॥ १२.७२ ॥
यथा यथा निषेवन्ते विषयान् विषयात्मकाः  ।
तथा तथा कुशलता तेषां तेषूपजायते  ॥ १२.७३ ॥
तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः  ।
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु  ॥ १२.७४ ॥
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम्  ।
असिपत्रवनादीनि बन्धनछेदनानि च  ॥ १२.७५ ॥
विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम्  ।
करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान्  ॥ १२.७६ ॥
संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः  ।
शीतातपाभिघातांश्च विविधानि भयानि च  ॥ १२.७७ ॥
असकृद्गर्भवासेषु वासं जन्म च दारुणम्  ।
बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च  ॥ १२.७८ ॥
बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः  ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम्  ॥ १२.७९ ॥
जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम्  ।
क्लेशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम्  ॥ १२.८० ॥
यादृशेन तु भावेन यद्यत्कर्म निषेवते  ।
तादृशेन शरीरेण तत्तत्फलमुपाश्नुते  ॥ १२.८१ ॥
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः  ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत  ॥ १२.८२ ॥
वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः  ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम्  ॥ १२.८३ ॥
सर्वेषामपि चैतेषां शुभानामिह कर्मणाम्  ।
किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति  ॥ १२.८४ ॥
सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम्  ।
तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः  ॥ १२.८५ ॥
षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च  ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्  ॥ १२.८६ ॥
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः  ।
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ  ॥ १२.८७ ॥
सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च  ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्  ॥ १२.८८ ॥
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते  ।
निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते  ॥ १२.८९ ॥
प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम्  ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै  ॥ १२.९० ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि  ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति  ॥ १२.९१ ॥
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः  ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्  ॥ १२.९२ ॥
एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः  ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा  ॥ १२.९३ ॥
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्  ।
अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः  ॥ १२.९४ ॥
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः  ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः  ॥ १२.९५ ॥
उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च  ॥ १२.९६ ॥
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति  ॥ १२.९७ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः  ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः  ॥ १२.९८ ॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्  ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्  ॥ १२.९९ ॥
सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च  ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति  ॥ १२.१०० ॥
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान्  ।
तथा दहति वेदज्ञः कर्मजं दोषमात्मनः  ॥ १२.१०१ ॥
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्  ।
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते  ॥ १२.१०२ ॥
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः  ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः  ॥ १२.१०३ ॥
तपो विद्या च विप्रस्य निःश्रेयसकरं परम्  ।
तपसा किल्बिषं हन्ति विद्ययामृतमश्नुते  ॥ १२.१०४ ॥
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्  ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता  ॥ १२.१०५ ॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना  ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः  ॥ १२.१०६ ॥
नैःश्रेयसमिदं कर्म यथोदितमशेषतः  ।
मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते  ॥ १२.१०७ ॥
अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः  ॥ १२.१०८ ॥
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः  ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः  ॥ १२.१०९ ॥
दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः  ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा  ॥ १२.१११ ॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च  ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये  ॥ १२.११२ ॥
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः  ।
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः  ॥ १२.११३ ॥
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्  ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते  ॥ १२.११४ ॥
यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः  ।
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति  ॥ १२.११५ ॥
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम्  ।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम्  ॥ १२.११६ ॥
एवं स भगवान् देवो लोकानां हितकाम्यया  ।
धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान्  ॥ १२.११७ ॥
सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः  ।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः  ॥ १२.११८ ॥
आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम्  ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्  ॥ १२.११९ ॥
खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम्  ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु  ॥ १२.१२० ॥
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्  ।
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्  ॥ १२.१२१ ॥
प्रशासितारं सर्वेषामणीयांसमणोरपि  ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्  ॥ १२.१२२ ॥
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्  ।
इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्  ॥ १२.१२३ ॥
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः  ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना  ।
स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्  ॥ १२.१२५ ॥
इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः  ।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम्  ॥ १२.१२६ ॥
 

॥इति  द्वादशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *