HinduMantavya
Loading...

मनुस्मृति अध्याय १

Google+ Whatsapp

___________________________________
मनुमेकाग्रमासीनमभिगम्य महर्षयः  ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्  ॥ १.१ ॥
भगवन् सर्ववर्णानां यथावदनुपूर्वशः  ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि  ॥ १.२ ॥
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः  ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो  ॥ १.३ ॥
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः  ।
प्रत्युवाचार्च्य तान् सर्वान्महर्षीञ्श्रूयतामिति  ॥ १.४ ॥
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्  ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः  ॥ १.५ ॥
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्  ।
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः  ॥ १.६ ॥
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः  ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ  ॥ १.७ ॥
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः  ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्  ।
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः  ॥ १.९ ॥
आपो नरा इति प्रोक्ता आपो वै नरसूनवः  ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः  ॥ १.१० ॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकं  ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते  ॥ १.११ ॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्  ।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा  ॥ १.१२ ॥
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे  ।
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतं  ॥ १.१३ ॥
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम्  ।
मनसश्चाप्यहंकारमभिमन्तारमीश्वरम्  ॥ १.१४ ॥
महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च  ।
विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च  ॥ १.१५ ॥
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम्  ।
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे  ॥ १.१६ ॥
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः  ॥ १.१७ ॥
तदाविशन्ति भूतानि महान्ति सह कर्मभिः  ।
मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम्  ॥ १.१८ ॥
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम्  ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् ॥१.१९॥
आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः  ।
यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः  ॥ १.२० ॥
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे  ॥ १.२१ ॥
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः  ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम्  ॥ १.२२ ॥
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्  ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्  ॥ १.२३ ॥
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा  ।
सरितः सागराञ्शैलान् समानि विषमानि च  ॥ १.२४ ॥
तपो वाचं रतिं चैव कामं च क्रोधमेव च  ।
सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः  ॥ १.२५ ॥
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः  ॥ १.२६ ॥
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः  ।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः  ॥ १.२७ ॥
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः  ।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः  ॥ १.२८ ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते  ।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥
यथा र्तुलिङ्गान्यृतवः स्वयमेव र्तुपर्यये  ।
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः  ॥ १.३०॥
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः  ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः  ॥ १.३२ ॥
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः  ॥ १.३३ ॥
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम्  ।
पतीन् प्रजानामसृजं महर्षीनादितो दश  ॥ १.३४ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्  ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च  ॥ १.३५ ॥
एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः  ।
देवान् देवनिकायांश्च महर्षींश्चामितौजसः  ॥ १.३६ ॥
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान्  ।
नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम्  ॥ १.३७॥
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च  ।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च  ॥ १.३८ ॥
किन्नरान् वानरान्मत्स्यान् विविधांश्च विहङ्गमान्  ।
पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः  ॥ १.३९ ॥
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्  ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम्  ॥ १.४० ॥
एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः  ।
यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम्  ॥ १.४१ ॥
येषां तु यादृषं कर्म भूतानामिह कीर्तितम्  ।
तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि  ॥ १.४२ ॥
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः  ।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः  ॥ १.४३ ॥
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः  ।
यानि चैवम्: प्रकाराणि स्थलजान्यौदकानि च ॥ १.४४॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्  ।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम्  ॥ १.४५॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः  ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः  ॥ १.४६ ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः  ।
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः  ॥ १.४७ ॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः  ।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च  ॥ १.४८ ॥
तमसा बहुरूपेण वेष्टिताः कर्महेतुना  ।
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः  ॥ १.४९ ॥
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः  ।
घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि  ॥ १.५० ॥
एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः  ।
आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन्  ॥ १.५१ ॥
यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति  ॥ १.५२ ॥
तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः  ।
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति  ॥ १.५३ ॥
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि  ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः  ॥ १.५४ ॥
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः  ।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः  ॥ १.५५ ॥
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च  ।
समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति  ॥ १.५६ ॥
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम्  ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः  ॥ १.५७ ॥
इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः  ।
विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन्  ॥ १.५८ ॥
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः  ।
एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः  ॥ १.५९ ॥
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः  ।
तानब्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति  ॥ १.६० ॥
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे  ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः॥१.६१॥
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा  ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च  ॥ १.६२ ॥
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः  ।
स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम्  ॥ १.६३ ॥
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला  ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः  ॥ १.६४ ॥
अहोरात्रे विभजते सूर्यो मानुषदैविके  ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः  ॥ १.६५ ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः  ।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी  ॥ १.६६ ॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः  ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्  ॥ १.६७ ॥
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः  ।
एकैकशो युगानां तु क्रमशस्तन्निबोधत  ॥ १.६८ ॥
चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम्  ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः  ॥ १.६९ ॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु  ।
एकापायेन वर्तन्ते सहस्राणि शतानि च   ॥ १.७० ॥
यदेतत्परिसंख्यातमादावेव चतुर्युगम्  ।
एतद्द्वादशसाहस्रं देवानां युगमुच्यते  ॥ १.७१ ॥
दैविकानां युगानां तु सहस्रं परिसंख्यया  ।
ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च  ॥ १.७२ ॥
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः  ।
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः  ॥ १.७३ ॥
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते  ।
प्रतिबुद्धश्च सृजति मनः सदसदात्मकम्  ॥ १.७४ ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया  ।
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः  ॥ १.७५ ॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः  ।
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः  ॥ १.७६ ॥
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम्  ।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते  ॥ १.७७ ॥
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः  ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः  ॥ १.७८ ॥
यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम्  ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते  ॥ १.७९ ॥
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च  ।
क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः  ॥ १.८० ॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे  ।
नाधर्मेणागमः कश्चिन्मनुष्यान् प्रति वर्तते  ॥ १.८१ ॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः  ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः  ॥ १.८२ ॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः  ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः  ॥ १.८३ ॥
वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम्  ।
फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम्  ॥ १.८४ ॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे  ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः  ॥ १.८५ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते  ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे  ॥ १.८६ ॥
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः  ।
मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ १.८७ ॥
अध्यापनमध्ययनं यजनं याजनं तथा  ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥
प्रजानां रक्षणं दानमिज्याध्ययनमेव च  ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः  ॥ १.८९ ॥
पशूनां रक्षणं दानमिज्याध्ययनमेव च  ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च  ॥ १.९० ॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनसूयया  ॥ १.९१ ॥
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः  ।
तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा  ॥ १.९२ ॥
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः  ॥ १.९३ ॥
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये  ॥ १.९४ ॥
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः  ।
कव्यानि चैव पितरः किं भूतमधिकं ततः  ॥ १.९५ ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः  ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः  ॥ १.९६ ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः  ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः  ॥ १.९७ ॥
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती  ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते  ॥ १.९८ ॥
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते  ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये  ॥ १.९९ ॥
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतं  ।
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति  ॥ १.१०० ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च  ।
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥१.१०१॥
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः  ।
स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १.१०२ ॥
विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः  ।
शिश्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केन चित् ॥ १.१०३॥
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः  ।
मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते  ॥ १.१०४ ॥
पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान्  ।
पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति  ॥ १.१०५ ॥
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम्  ।
इदं यशस्यमायुष्यमिदं निःश्रेयसं परम्  ॥ १.१०६ ॥
अस्मिन् धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम्  ।
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः  ॥ १.१०७ ॥
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च  ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः  ॥ १.१०८ ॥
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते  ।
आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् ॥ १.१०९ ॥
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिं  ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम्  ॥ १.११० ॥
जगतश्च समुत्पत्तिं संस्कारविधिमेव च   ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम्  ॥ १.१११ ॥
दाराधिगमनं चैव विवाहानां च लक्षणम्  ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम्  ॥ १.११२ ॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च  ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च  ॥ १.११३ ॥
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च  ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम्  ॥ १.११४ ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि  ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम्  ॥ १.११५ ॥
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम्  ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा  ॥ १.११६ ॥
संसारगमनं चैव त्रिविधं कर्मसंभवम्  ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम्  ॥ १.११७ ॥
देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान्  ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः  ॥ १.११८ ॥
यथेदमुक्तवाञ्शास्त्रं पुरा पृष्टो मनुर्मया  ।
तथेदं यूयमप्यद्य मत्सकाशान्निबोधत  ॥ १.११९ ॥
 

॥इति प्रथमोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *