HinduMantavya
Loading...

मनुस्मृति अध्याय ७

Google+ Whatsapp

___________________________________

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः  ।
संभवश्च यथा तस्य सिद्धिश्च परमा यथा  ॥ ७.१ ॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि  ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्  ॥ ७.२ ॥
अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः  ॥ ७.३ ॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च  ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः  ॥ ७.४ ॥
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः  ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा  ॥ ७.५ ॥
तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च  ।
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्  ॥ ७.६ ॥
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः  ॥ ७.७ ॥
बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः  ।
महती देवता ह्येषा नररूपेण तिष्ठति  ॥ ७.८ ॥
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्  ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्  ॥ ७.९ ॥
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः  ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः  ॥ ७.१० ॥
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे  ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः  ॥ ७.११ ॥
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम्  ।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः  ॥ ७.१२ ॥
तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः  ।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्  ।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः  ॥ ७.१४ ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च  ।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च  ॥ ७.१५ ॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः  ।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु  ॥ ७.१६ ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः  ।
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः  ॥ ७.१७ ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति  ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः  ॥ ७.१८ ॥
समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः  ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः  ॥ ७.१९ ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः  ।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः  ॥ ७.२० ॥
अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा  ।
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्  ॥ ७.२१ ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः  ।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते  ॥ ७.२२ ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः  ।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः  ॥ ७.२३ ॥
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः  ।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ ७.२४ ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा  ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति  ॥ ७.२५ ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्  ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्  ॥ ७.२६ ॥
तं राजा प्रणयन् सम्यक्त्रिवर्गेणाभिवर्धते  ।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते  ॥ ७.२७ ॥
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः  ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्  ॥ ७.२८ ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्  ।
अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ ७.२९ ॥
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना  ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च  ॥ ७.३० ॥
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा  ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता  ॥ ७.३१ ॥
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु  ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः  ॥ ७.३२ ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः  ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि  ॥ ७.३३ ॥
अतस्तु विपरीतस्य नृपतेरजितात्मनः  ।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि  ॥ ७.३४ ॥
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः  ।
वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता  ॥ ७.३५ ॥
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः  ।
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः  ॥ ७.३६ ॥
ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः  ।
त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषां च शासने  ॥ ७.३७ ॥
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन्  ।
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते  ॥ ७.३८ ॥
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः  ।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९ ॥
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः  ।
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे  ॥ ७.४० ॥
वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः  ।
सुदाः पैजवनश्चैव सुमुखो निमिरेव च  ॥ ७.४१ ॥
पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च  ।
कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः  ॥ ७.४२ ॥
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्  ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः  ॥ ७.४३ ॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्  ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः  ॥ ७.४४ ॥
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च  ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः  ।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु  ॥ ७.४६ ॥
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः  ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः  ॥ ७.४७ ॥
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्  ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः  ॥ ७.४८ ॥
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः  ।
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ  ॥ ७.४९ ॥
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्  ।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे  ॥ ७.५० ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे  ।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा  ॥ ७.५१ ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः  ।
पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान्  ॥ ७.५२ ॥
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते  ।
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः  ॥ ७.५३ ॥
मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान्  ।
सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्  ॥ ७.५४ ॥
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्  ।
विशेषतोऽसहायेन किं तु राज्यं महोदयम्  ॥ ७.५५ ॥
तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम्  ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च  ॥ ७.५६ ॥
तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् ।
समस्तानां च कार्येषु विदध्याद्धितमात्मनः  ॥ ७.५७ ॥
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता  ।
मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम्  ॥ ७.५८ ॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥
अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान्  ।
सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान्  ॥ ७.६० ॥
निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः  ।
तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान्  ॥ ७.६१ ॥
तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान्  ।
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने  ॥ ७.६२ ॥
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्  ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्  ॥ ७.६३ ॥
अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते  ॥ ७.६४ ॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया  ।
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ  ॥ ७.६५ ॥
दूत एव हि संधत्ते भिनत्त्येव च संहतान्  ।
दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः  ॥ ७.६६ ॥
स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः  ।
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्  ॥ ७.६७ ॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्  ।
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ७.६८ ॥
जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम्  ।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ७.६९ ॥
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा  ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्  ॥ ७.७० ॥
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते  ॥ ७.७१ ॥
त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः  ।
त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः  ॥ ७.७२ ॥
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः  ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम्  ॥ ७.७३ ॥
एकः शतं योधयति प्राकारस्थो धनुर्धरः  ।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते  ॥ ७.७४ ॥
तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः  ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च  ॥ ७.७५ ॥
तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः  ।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम्  ॥ ७.७६ ॥
तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम्  ।
कुले महति संभूतां हृद्यां रूपगुणान्वीताम्  ॥ ७.७७ ॥
पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः  ।
तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च  ॥ ७.७८ ॥
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः  ।
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च  ॥ ७.७९ ॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम्  ।
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु  ॥ ७.८० ॥
अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः  ।
तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम्  ॥ ७.८१ ॥
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।
नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते  ॥ ७.८२ ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति  ।
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः  ॥ ७.८३ ॥
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् ।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम्  ॥ ७.८४ ॥
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे  ।
प्राधीते शतसाहस्रमनन्तं वेदपारगे  ॥ ७.८५ ॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च  ।
अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते  ॥ ७.८६ ॥
देशकालविधानेन द्रव्यं श्रद्धासमन्वितम्  ।
पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम्  ॥ ७.८७  ॥
समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः  ।
न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन्  ॥ ७.८७[८८ ] ॥
संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम्  ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम्  ॥ ७.८८[८९ ] ॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः  ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः  ॥ ७.८९[९० ] ॥
न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून्  ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः  ॥ ७.९०[९१ ] ॥
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम्  ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम्  ॥ ७.९१[९२ ] ॥
न सुप्तं न विसंनाहं न नग्नं न निरायुधम्  ।
नायुध्यमानं पश्यन्तं न परेण समागतम्  ॥ ७.९२[९३ ] ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतं  ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन्  ॥ ७.९३[९४ ] ॥
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः  ।
भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते  ॥ ७.९४[९५ ] ॥
यच्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम्  ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु  ॥ ७.९५[९६ ] ॥
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः  ।
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६[९७ ] ॥
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः  ।
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम्  ॥ ७.९७[९८ ] ॥
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः  ।
अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून्  ॥ ७.९८[९९ ] ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः  ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९[१०० ] ॥
एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्  ।
अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः  ॥ ७.१००[१०१ ] ॥
अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया  ।
रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१[१०२ ] ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः  ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः  ॥ ७.१०२[१०३ ] ॥
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३[१०४ ] ॥
अमाययैव वर्तेत न कथं चन मायया  ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः  ॥ ७.१०४[१०५ ] ॥
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च  ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः  ॥ ७.१०५[१०६ ] ॥
बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे  ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ ७.१०६[१०७ ] ॥
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः  ।
तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः  ॥ ७.१०७[१०८ ] ॥
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः  ।
दण्डेनैव प्रसह्यैताञ्शनकैर्वशमानयेत् ॥ ७.१०८[१०९ ] ॥
सामादीनामुपायानां चतुर्णामपि पण्डिताः  ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये  ॥ ७.१०९[११० ] ॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति  ।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः  ॥ ७.११०[१११ ] ॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया  ।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः  ॥ ७.१११[११२ ] ॥
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा  ।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२[११३ ] ॥
राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् ।
सुसंगृहीतराष्ट्रे हि पार्थिवः सुखमेधते  ॥ ७.११३[११४ ] ॥
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम्  ।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्  ॥ ७.११४[११५ ] ॥
ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा  ।
विंशतीशं शतेशं च सहस्रपतिमेव च  ॥ ७.११५[११६ ] ॥
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्  ।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने  ॥ ७.११६[११७ ] ॥
विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्  ॥ ७.११७[११८ ] ॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः  ।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८[११९ ] ॥
दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च  ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्  ॥ ७.११९[१२० ] ॥
तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि  ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः  ॥ ७.१२०[१२१ ] ॥
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम्  ।
उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम्  ॥ ७.१२१[१२२ ] ॥
स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम्  ।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः  ॥ ७.१२२[१२३ ] ॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः  ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः  ॥ ७.१२३[१२४ ] ॥
ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः  ।
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम्  ॥ ७.१२४[१२५ ] ॥
राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च   ।
प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः  ॥ ७.१२५[१२६ ] ॥
पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्  ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः  ॥ ७.१२६[१२७ ] ॥
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम्  ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान्  ॥ ७.१२७[१२८ ] ॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम्  ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्  ॥ ७.१२८[१२९ ] ॥
यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः  ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः  ॥ ७.१२९[१३० ] ॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः  ।
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा  ॥ ७.१३०[१३१ ] ॥
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्  ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च  ॥ ७.१३१[१३२ ] ॥
पत्रशाकतृणानां च चर्मणां वैदलस्य च  ।
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च  ॥ ७.१३२[१३३ ] ॥
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम्  ।
न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन्  ॥ ७.१३३[१३४ ] ॥
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा  ।
तस्यापि तत्क्षुधा राष्ट्रमचिरेनैव सीदति  ॥ ७.१३४[१३५ ] ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवाउरसम्  ॥ ७.१३५[१३६ ] ॥
संरक्ष्यमाणो राज्ञा यं] कुरुते धर्ममन्वहम्  ।
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च  ॥ ७.१३६[१३७ ] ॥
यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम्  ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्  ॥ ७.१३७[१३८ ] ॥
कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः  ।
एकैकं कारयेत्कर्म मासि मासि महीपतिः  ॥ ७.१३८[१३९ ] ॥
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया  ।
उच्छिन्दन् ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत् ॥ ७.१३९[१४० ] ॥
तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः  ।
तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः  ॥ ७.१४०[१४१ ] ॥
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम्  ।
स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्  ॥ ७.१४१[१४२ ] ॥
एवं सर्वं विधायेदमितिकर्तव्यमात्मनः  ।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः  ॥ ७.१४२[१४३ ] ॥
विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः  ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति  ॥ ७.१४३[१४४ ] ॥
क्षत्रियस्य परो धर्मः प्राजानामेव पालनम्  ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते  ॥ ७.१४४[१४५ ] ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः  ।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम्  ॥ ७.१४५[१४६ ] ॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः  ॥ ७.१४६[१४७ ] ॥
गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः  ।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः  ॥ ७.१४७[१४८ ] ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः  ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः  ॥ ७.१४८[१४९ ] ॥
जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान्  ।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ ७.१४९[१५० ] ॥
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च  ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५०[१५१ ] ॥
मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः  ।
चिन्तयेद्धर्मकामार्थान् सार्धं तैरेक एव वा  ॥ ७.१५१[१५२ ] ॥
परस्परविरुद्धानां तेषां च समुपार्जनम्  ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणं  ॥ ७.१५२[१५३ ] ॥
दूतसंप्रेषणं चैव कार्यशेषं तथैव च  ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम्  ॥ ७.१५३[१५४ ] ॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः  ।
अनुरागापरागौ च प्रचारं मण्डलस्य च  ॥ ७.१५४[१५५ ] ॥
मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम्  ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः  ॥ ७.१५५[१५६ ] ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः  ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः  ॥ ७.१५६[१५७ ] ॥
अमात्यराष्ट्रदुर्गार्थ- दण्डाख्याः पञ्च चापराः  ।
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः  ॥ ७.१५७[१५८ ] ॥
अनन्तरमरिं विद्यादरिसेविनमेव च  ।
अरेरनन्तरं मित्रमुदासीनं तयोः परम्  ॥ ७.१५८[१५९ ] ॥
तान् सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः  ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च  ॥ ७.१५९[१६० ] ॥
संधिं च विग्रहं चैव यानमासनमेव च  ।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा  ॥ ७.१६०[१६१ ] ॥
आसनं चैव यानं च संधिं विग्रहमेव च  ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च  ॥ ७.१६१[१६२ ] ॥
संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च  ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः  ॥ ७.१६२[१६३ ] ॥
समानयानकर्मा च विपरीतस्तथैव च  ।
तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः  ॥ ७.१६३[१६४ ] ॥
स्वयंकृतश्च कार्यार्थमकाले काल एव वा  ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः  ॥ ७.१६४[१६५ ] ॥
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया  ।
संहतस्य च मित्रेण द्विविधं यानमुच्यते  ॥ ७.१६५[१६६ ] ॥
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा  ।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्  ॥ ७.१६६[१६७ ] ॥
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये  ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः  ॥ ७.१६७[१६८ ] ॥
अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः  ।
साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः  ॥ ७.१६८[१६९ ] ॥
यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः  ।
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९[१७० ] ॥
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्  ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्  ॥ ७.१७०[१७१ ] ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्  ।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति  ॥ ७.१७१[१७२ ] ॥
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च  ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्  ॥ ७.१७२[१७३ ] ॥
मन्येतारिं यदा राजा सर्वथा बलवत्तरम्  ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः  ॥ ७.१७३[१७४ ] ॥
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम्  ॥ ७.१७४[१७५ ] ॥
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च  ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा  ॥ ७.१७५[१७६ ] ॥
यदि तत्रापि संपश्येद्दोषं संश्रयकारितम्  ।
सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६[१७७ ] ॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः  ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः  ॥ ७.१७७[१७८ ] ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः  ॥ ७.१७८[१७९ ] ॥
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः  ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते  ॥ ७.१७९[१८० ] ॥
यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः  ।
तथा सर्वं संविदध्यादेष सामासिको नयः  ॥ ७.१८०[१८१ ] ॥
तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः  ।
तदानेन विधानेन यायादरिपुरं शनैः  ॥ ७.१८१[१८२ ] ॥
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः  ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम्  ॥ ७.१८२[१८३ ] ॥
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम्  ।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः  ॥ ७.१८३[१८४ ] ॥
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि  ।
उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च  ॥ ७.१८४[१८५ ] ॥
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्  ।
सांपरायिककल्पेन यायादरिपुरं प्रति  ॥ ७.१८५[१८६ ] ॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः  ॥ ७.१८६[१८७ ] ॥
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा  ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा  ॥ ७.१८७[१८८ ] ॥
यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम्  ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्  ॥ ७.१८८[१८९ ] ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम्  ॥ ७.१८९[१९० ] ॥
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः  ।
स्थाने युद्धे च कुशलानभीरूनविकारिणः  ॥ ७.१९०[१९१ ] ॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्  ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१[१९२ ] ॥
स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा  ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले  ॥ ७.१९२[१९३ ] ॥
कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ्शूरसेनजान्  ।
दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ ७.१९३[१९४ ] ॥
प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् ।
चेष्टाश्चैव विजानीयादरीन् योधयतामपि  ॥ ७.१९४[१९५ ] ॥
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्  ॥ ७.१९५[१९६ ] ॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा  ।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा  ॥ ७.१९६[१९७ ] ॥
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम्  ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः  ॥ ७.१९७[१९८ ] ॥
साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन  ॥ ७.१९८[१९९ ] ॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः  ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९[२०० ] ॥
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे  ।
तथा युध्येत संपन्नो विजयेत रिपून् यथा  ॥ ७.२००[२०१ ] ॥
जित्वा संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान्  ।
प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च  ॥ ७.२०१[२०२ ] ॥
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्  ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्  ॥ ७.२०२[२०३ ] ॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान्  ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह  ॥ ७.२०३[२०४ ] ॥
आदानमप्रियकरं दानं च प्रियकारकम्  ।
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते  ॥ ७.२०४[२०५ ] ॥
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे  ।
तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया  ॥ ७.२०५[२०६ ] ॥
दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते  ।
परिक्लेशेन महता तदर्थस्य समाधकम्  ॥ ७.२०७  ॥
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम्  ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति  ॥ ७.२०८  ॥
चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च  ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः  ॥ ७.२०९  ॥
सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः  ।
मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम्  ॥ ७.२०६[२१० ] ॥
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले  ।
मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ ७.२०७[२११ ] ॥
हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते  ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्  ॥ ७.२०८[२१२ ] ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च  ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते  ॥ ७.२०९[२१३ ] ॥
प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च  ।
कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः  ॥ ७.२१०[२१४ ] ॥
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता  ।
स्थौललक्ष्यं च सततमुदासीनगुणोदयः  ॥ ७.२११[२१५ ] ॥
क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि  ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्  ॥ ७.२१२[२१६ ] ॥
आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि  ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि  ॥ ७.२१३[२१७ ] ॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्  ।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः  ॥ ७.२१४[२१८ ] ॥
उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः  ।
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये  ॥ ७.२१५[२१९ ] ॥
एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः  ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६[२२० ] ॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः  ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः  ॥ ७.२१७[२२१ ] ॥
विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा  ॥ ७.२१८[२२२ ] ॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः  ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः  ॥ ७.२१९[२२३ ] ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने  ।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च  ॥ ७.२२०[२२४ ] ॥
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह  ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१[२२५ ] ॥
अलंकृतश्च संपश्येदायुधीयं पुनर्जनम्  ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च  ॥ ७.२२२[२२६ ] ॥
संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्  ॥ ७.२२३[२२७ ] ॥
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्  ।
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः  ॥ ७.२२४[२२८ ] ॥
तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः  ।
संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः  ॥ ७.२५५[२२९ ] ॥
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः  ।
अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६[२३० ] ॥
 

॥इति  सप्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *