HinduMantavya
Loading...

मनुस्मृति अध्याय ९

Google+ Whatsapp

___________________________________
पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः  ।
संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान्  ॥ ९.१ ॥
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्  ।
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे  ॥ ९.२ ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने  ।
रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति  ॥ ९.३ ॥
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः  ।
मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता  ॥ ९.४ ॥
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः  ।
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः  ॥ ९.५ ॥
इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम्  ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि  ॥ ९.६ ॥
स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च  ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति  ॥ ९.७ ॥
पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते  ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः  ॥ ९.८ ॥
यादृशं भजते हि स्त्री सुतं सूते तथाविधम्  ।
तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः  ॥ ९.९ ॥
न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्  ।
एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम्  ॥ ९.१० ॥
अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे  ॥ ९.११ ॥
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः  ।
आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः  ॥ ९.१२ ॥
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्  ।
स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ ९.१३ ॥
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः  ।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते  ॥ ९.१४ ॥
पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः  ।
रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते  ॥ ९.१५ ॥
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम्  ।
परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति  ॥ ९.१६ ॥
शय्यासनमलङ्कारं कामं क्रोधमनार्जवं म्:अनार्यताम्]  ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ ९.१७ ॥
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः  ।
निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्योऽनृतमिति स्थितिः  ॥ ९.१८ ॥
तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि  ।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः  ॥ ९.१९ ॥
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता  ।
तन्मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम्  ॥ ९.२० ॥
ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा  ।
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते  ॥ ९.२१ ॥
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि  ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा  ॥ ९.२२ ॥
अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा  ।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम्  ॥ ९.२३ ॥
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः  ।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः  ॥ ९.२४ ॥
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा  ।
प्रेत्येह च सुखोदर्कान् प्रजाधर्मान्निबोधत  ॥ ९.२५ ॥
प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः  ।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन  ॥ ९.२६ ॥
उत्पादनमपत्यस्य जातस्य परिपालनम्  ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम्  ॥ ९.२७ ॥
अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा  ।
दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह  ॥ ९.२८ ॥
पतिं या नाभिचरति मनोवाग्देहसंयता  ।
सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते  ॥ ९.२९ ॥
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्  ।
सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते  ॥ ९.३० ॥
पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः  ।
विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत  ॥ ९.३१ ॥
भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि  ।
आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः  ॥ ९.३२ ॥
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्  ।
क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम्  ॥ ९.३३ ॥
विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते  ॥ ९.३४ ॥
बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते  ।
सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता  ॥ ९.३५ ॥
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते  ।
तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः  ॥ ९.३६ ॥
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते  ।
न च योनिगुणान् कांश्चिद्बीजं पुष्यति पुष्टिषु  ॥ ९.३७ ॥
भूमावप्येककेदारे कालोप्तानि कृषीवलैः  ।
नानारूपाणि जायन्ते बीजानीह स्वभावतः  ॥ ९.३८ ॥
व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः  ।
यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा  ॥ ९.३९ ॥
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते  ।
उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति  ॥ ९.४० ॥
तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना  ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति  ॥ ९.४१ ॥
अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः  ।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे  ॥ ९.४२ ॥
नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः  ।
तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे  ॥ ९.४३ ॥
पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः  ।
स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम्  ॥ ९.४४ ॥
एतावानेव पुरुषो यज्जायात्मा प्रजेति ह  ।
विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना  ॥ ९.४५ ॥
न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते  ।
एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम्  ॥ ९.४६ ॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते  ।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ ९.४७ ॥
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च  ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि  ॥ ९.४८ ॥
येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः  ।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥ ९.४९ ॥
यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्  ।
गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्  ॥ ९.५० ॥
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः  ।
कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम्  ॥ ९.५१ ॥
फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा  ।
प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गलीयसी  ॥ ९.५२ ॥
क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत्प्रदीयते  ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च  ॥ ९.५३ ॥
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति  ।
क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम्  ॥ ९.५४ ॥
एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च  ।
विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति  ॥ ९.५५ ॥
एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम्  ।
अतः परं प्रवक्ष्यामि योषितां धर्ममापदि  ॥ ९.५६ ॥
भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा  ।
यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता  ॥ ९.५७ ॥
ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम्  ।
पतितौ भवतो गत्वा नियुक्तावप्यनापदि  ॥ ९.५८ ॥
देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया  ।
प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये  ॥ ९.५९ ॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि  ।
एकमुत्पादयेत्पुत्रं न द्वितीयं कथं चन  ॥ ९.६० ॥
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः  ।
अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः  ॥ ९.६१ ॥
विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि  ।
गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम्  ॥ ९.६२ ॥
नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः  ।
तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ  ॥ ९.६३ ॥
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः  ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम्  ॥ ९.६४ ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् ।
न विवाहविधावुक्तं विधवावेदनं पुनः  ॥ ९.६५ ॥
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः  ।
मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति  ॥ ९.६६ ॥
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा  ।
वर्णानां संकरं चक्रे कामोपहतचेतनः  ॥ ९.६७ ॥
ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम्  ।
नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः  ॥ ९.६८ ॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः  ।
तामनेन विधानेन निजो विन्देत देवरः  ॥ ९.६९ ॥
यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्  ।
मिथो भजेता प्रसवात्सकृत्सकृदृतावृतौ  ॥ ९.७० ॥
न दत्त्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः  ।
दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम्  ॥ ९.७१ ॥
विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्  ।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम्  ॥ ९.७२ ॥
यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् ।
तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः  ॥ ९.७३ ॥
विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः  ।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि  ॥ ९.७४ ॥
विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता  ।
प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः  ॥ ९.७५ ॥
प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः  ।
विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान्  ॥ ९.७६ ॥
संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः  ।
ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥
अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा  ।
सा त्रीन्मासान् परित्याज्या विभूषणपरिच्छदा  ॥ ९.७८ ॥
उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम्  ।
न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम्  ॥ ९.७९ ॥
मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा  ॥ ९.८० ॥
वन्ध्याष्टमेऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा  ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी  ॥ ९.८१ ॥
या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः  ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ ९.८२ ॥
अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ  ॥ ९.८३ ॥
प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि  ।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥
यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः  ।
तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च  ॥ ९.८५ ॥
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम्  ।
स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथं चन  ॥ ९.८६ ॥
यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया  ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः  ॥ ९.८७ ॥
उत्कृष्टायाभिरूपाय वराय सदृशाय च  ।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि  ॥ ९.८८ ॥
काममा मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि  ।
न चैवैनां प्रयच्चेत्तु गुणहीनाय कर्हि चित् ॥ ९.८९ ॥
त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती  ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्  ॥ ९.९० ॥
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम्  ।
नैनः किं चिदवाप्नोति न च यं साधिगच्छति  ॥ ९.९१ ॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा  ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९.९२ ॥
पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन्  ।
स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥ ९.९३ ॥
त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्  ।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः  ॥ ९.९४ ॥
देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः  ।
तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन्  ॥ ९.९५ ॥
प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः  ।
तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः  ॥ ९.९६ ॥
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः  ।
देवराय प्रदातव्या यदि कन्यानुमन्यते  ॥ ९.९७ ॥
आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन्  ।
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम्  ॥ ९.९८ ॥
एतत्तु न परे चक्रुर्नापरे जातु साधवः  ।
यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते  ॥ ९.९९ ॥
नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु  ।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम्  ॥ ९.१०० ॥
अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः  ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः  ॥ ९.१०१ ॥
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ  ।
यथा नाभिचरेतां तौ वियुक्तावितरेतरम्  ॥ ९.१०२ ॥
एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः  ।
आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत  ॥ ९.१०३ ॥
ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम्  ।
भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः  ॥ ९.१०४ ॥
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः  ।
शेषास्तमुपजीवेयुर्यथैव पितरं तथा  ॥ ९.१०५ ॥
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः  ।
पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति  ॥ ९.१०६ ॥
यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते  ।
स एव धर्मजः पुत्रः कामजानितरान् विदुः  ॥ ९.१०७ ॥
पितेव पालयेत्पूत्रान् ज्येष्ठो भ्रातॄण्यवीयसः  ।
पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः  ॥ ९.१०८ ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः  ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः  ॥ ९.१०९ ॥
यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः  ।
अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ९.११० ॥
एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया  ।
पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया  ॥ ९.१११ ॥
ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम्  ।
ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः  ॥ ९.११२ ॥
ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम्  ।
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्  ॥ ९.११३ ॥
सर्वेषां धनजातानामाददीताग्र्यमग्रजः  ।
यच्च सातिशयं किं चिद्दशतश्चाप्नुयाद्वरम्  ॥ ९.११४ ॥
उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु  ।
यत्किं चिदेव देयं तु ज्यायसे मानवर्धनम्  ॥ ९.११५ ॥
एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् ।
उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना  ॥ ९.११६ ॥
एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः  ।
अंशमंशं यवीयांस इति धर्मो व्यवस्थितः  ॥ ९.११७ ॥
स्वेभ्योऽंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् ।
स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः  ॥ ९.११८ ॥
अजाविकं सैकशफं न जातु विषमं भजेत् ।
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते  ॥ ९.११९ ॥
यवीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि  ।
समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः  ॥ ९.१२० ॥
उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते  ।
पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ॥ ९.१२१ ॥
पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः  ।
कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् ॥ ९.१२२ ॥
एकं वृषभमुद्धारं संहरेत स पूर्वजः  ।
ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः  ॥ ९.१२३ ॥
ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः  ।
ततः स्वमातृतः शेषा भजेरन्निति धारणा  ॥ ९.१२४ ॥
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः  ।
न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते  ॥ ९.१२५ ॥
जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम्  ।
यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता  ॥ ९.१२६ ॥
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्  ।
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्  ॥ ९.१२७ ॥
अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः  ।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः  ॥ ९.१२८ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश  ।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम्  ॥ ९.१२९ ॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा  ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ ९.१३० ॥
मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः  ।
दौहित्र एव च हरेदपुत्रस्याखिलं धनम्  ॥ ९.१३१ ॥
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।
स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च  ॥ ९.१३२ ॥
पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः  ।
तयोर्हि मातापितरौ संभूतौ तस्य देहतः  ॥ ९.१३३ ॥
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते  ।
समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः  ॥ ९.१३४ ॥
अपुत्रायां मृतायां तु पुत्रिकायां कथं चन  ।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन्  ॥ ९.१३५ ॥
अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम्  ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम्  ॥ ९.१३६ ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते  ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्  ॥ ९.१३७ ॥
पुंनाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः  ।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा  ॥ ९.१३८ ॥
पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते  ।
दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः  ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः  ॥ ९.१४० ॥
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः  ।
स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः  ॥ ९.१४१ ॥
गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः क्व चित् ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा  ॥ ९.१४२ ॥
अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् ।
उभौ तौ नार्हतो भागं जारजातककामजौ  ॥ ९.१४३ ॥
नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः  ।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः  ॥ ९.१४४ ॥
हरेत्तत्र नियुक्तायां जातः पुत्रो यथाउरसः  ।
क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः  ॥ ९.१४५ ॥
धनं यो बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च  ।
सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्  ॥ ९.१४६ ॥
या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात् ।
तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते  ॥ ९.१४७ ॥
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु  ।
बह्वीषु चैकजातानां नानास्त्रीषु निबोधत  ॥ ९.१४८ ॥
ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः  ।
तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः  ॥ ९.१४९ ॥
कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च  ।
विप्रस्याउद्धारिकं देयमेकांशश्च प्रधानतः  ॥ ९.१५० ॥
त्र्यंशं दायाद्धरेद्विप्रो द्वावंशौ क्षत्रियासुतः  ।
वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ ९.१५१ ॥
सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च  ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥ ९.१५२ ॥
चतुरोऽंशान् हरेद्विप्रस्त्रीनंशान् क्षत्रियासुतः  ।
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ ९.१५३ ॥
यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् ।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः  ॥ ९.१५४ ॥
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥ ९.१५५ ॥
समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम्  ।
उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम्  ॥ ९.१५६ ॥
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते  ।
तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ ९.१५७ ॥
पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः  ।
तेषां षड्बन्धुदायादाः षडदायादबान्धवाः  ॥ ९.१५८ ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च  ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ ९.१५९ ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा  ।
स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः  ॥ ९.१६० ॥
यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम्  ।
तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः  ॥ ९.१६१ ॥
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ  ।
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः  ॥ ९.१६२ ॥
एक एवाउरसः पुत्रः पित्र्यस्य वसुनः प्रभुः  ।
शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम्  ॥ ९.१६३ ॥
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चममेव वा  ॥ ९.१६४ ॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ  ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः  ॥ ९.१६५ ॥
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम्  ।
तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम्  ॥ ९.१६६ ॥
यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा  ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः  ॥ ९.१६७ ॥
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि  ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः  ॥ ९.१६८ ॥
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्  ।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः  ॥ ९.१६९ ॥
उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः  ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः  ॥ ९.१७० ॥
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा  ।
यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते  ॥ ९.१७१ ॥
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः  ।
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्  ॥ ९.१७२ ॥
या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती  ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते  ॥ ९.१७३ ॥
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा  ॥ ९.१७४ ॥
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया  ।
उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते  ॥ ९.१७५ ॥
सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा  ।
पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति  ॥ ९.१७६ ॥
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
आत्मानमर्पयेद्यस्मै स्वयंदत्तस्तु स स्मृतः  ॥ ९.१७७ ॥
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्  ।
स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः  ॥ ९.१७८ ॥
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः  ॥ ९.१७९ ॥
क्षेत्रजादीन् सुतानेतानेकादश यथोदितान्  ।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः  ॥ ९.१८० ॥
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः  ।
यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु  ॥ ९.१८१ ॥
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ९.१८२ ॥
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः  ॥ ९.१८३ ॥
श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति  ।
बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः  ॥ ९.१८४ ॥
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः  ।
पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च  ॥ ९.१८५ ॥
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते  ।
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते  ॥ ९.१८६ ॥
अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा  ॥ ९.१८७ ॥
सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः  ।
त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते  ॥ ९.१८८ ॥
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः  ।
इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः  ॥ ९.१८९ ॥
संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत् ।
तत्र यद्रिक्थजातं स्यात्तत्तस्मिन् प्रतिपादयेत् ॥ ९.१९० ॥
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने  ।
तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः  ॥ ९.१९१ ॥
जनन्यां संस्थितायां तु समं सर्वे सहोदराः  ।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः  ॥ ९.१९२ ॥
यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः  ।
मातामह्या धनात्किं चित्प्रदेयं प्रीतिपूर्वकम्  ॥ ९.१९३ ॥
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि  ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्  ॥ ९.१९४ ॥
अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ ९.१९५ ॥
ब्राह्मदैवार्षगान्धर्व- प्राजापत्येषु यद्वसु  ।
अप्रजायामतीतायां भर्तुरेव तदिष्यते  ॥ ९.१९६ ॥
यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु  ।
अप्रजायामतीतायां मातापित्रोस्तदिष्यते  ॥ ९.१९७ ॥
स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथं चन  ।
ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥ ९.१९८ ॥
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् ।
स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया  ॥ ९.१९९ ॥
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते  ॥ ९.२०० ॥
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा  ।
उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः  ॥ ९.२०१ ॥
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा  ।
ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ ९.२०२ ॥
यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथं चन  ।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति  ॥ ९.२०३ ॥
यत्किं चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति  ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः  ॥ ९.२०४ ॥
अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् ।
समस्तत्र विभागः स्यादपित्र्य इति धारणा  ॥ ९.२०५ ॥
विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् ।
मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च  ॥ ९.२०६ ॥
भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा  ।
स निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम्  ॥ ९.२०७ ॥
अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम्  ।
स्वयमीहितलब्धं तन्नाकामो दातुमर्हति  ॥ ९.२०८ ॥
पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम्  ॥ ९.२०९ ॥
विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि  ।
समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते  ॥ ९.२१० ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः  ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते  ॥ ९.२११ ॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम्  ।
भ्रातरो ये च संसृष्टा भागिन्यश्च सनाभयः  ॥ ९.२१२ ॥
यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातॄन् यवीयसः  ।
सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः  ॥ ९.२१३ ॥
सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम्  ।
न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्  ॥ ९.२१४ ॥
भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह  ।
न पुत्रभागं विषमं पिता दद्यात्कथं चन  ॥ ९.२१५ ॥
ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्  ।
संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह  ॥ ९.२१६ ॥
अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।
मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम्  ॥ ९.२१७ ॥
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि  ।
पश्चाद्दृश्येत यत्किं चित्तत्सर्वं समतां नयेत् ॥ ९.२१८ ॥
वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः  ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते  ॥ ९.२१९ ॥
अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः  ।
क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत  ॥ ९.२२० ॥
द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् ।
राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम्  ॥ ९.२२१ ॥
प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ  ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ ९.२२२ ॥
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते  ।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः  ॥ ९.२२३ ॥
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा  ।
तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः  ॥ ९.२२४ ॥
कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान्  ।
विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ ९.२२५ ॥
एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः  ।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः  ॥ ९.२२६ ॥
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् ।
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्  ॥ ९.२२७ ॥
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः  ।
तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा  ॥ ९.२२८ ॥
क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन्  ।
आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः  ॥ ९.२२९ ॥
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम्  ।
शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम्  ॥ ९.२३० ॥
ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्  ।
धनोष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः  ॥ ९.२३१ ॥
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान्  ।
स्त्रीबालब्राह्मणघ्नांश्च हन्याद्द्विट्सेविनस्तथा  ॥ ९.२३२ ॥
तीरितं चानुशिष्टं च यत्र क्व चन यद्भवेत् ।
कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ ९.२३३ ॥
अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा  ।
तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ ९.२३४ ॥
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः  ।
एते सर्वे पृथग्ज्ञेया महापातकिनो नराः  ॥ ९.२३५ ॥
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम्  ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६ ॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः  ।
स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान्  ॥ ९.२३७ ॥
असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः  ।
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः  ॥ ९.२३८ ॥
ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः  ।
निर्दया निर्नमस्कारास्तन्मनोरनुशासनम्  ॥ ९.२३९ ॥
प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम्  ।
नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम्  ॥ ९.२४० ॥
आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः  ।
विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः  ॥ ९.२४१ ॥
इतरे कृतवन्तस्तु पापान्येतान्यकामतः  ।
सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम्  ॥ ९.२४२ ॥
नाददीत नृपः साधुर्महापातकिनो धनम्  ।
आददानस्तु तल्लोभात्तेन दोषेण लिप्यते  ॥ ९.२४३ ॥
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४ ॥
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः  ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः  ॥ ९.२४५ ॥
यत्र वर्जयते राजा पापकृद्भ्यो धनागमम्  ।
तत्र कालेन जायन्ते मानवा दीर्घजीविनः  ॥ ९.२४६ ॥
निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ।
बालाश्च न प्रमीयन्ते विकृतं च न जायते  ॥ ९.२४७ ॥
ब्राह्मणान् बाधमानं तु कामादवरवर्णजम्  ।
हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः  ॥ ९.२४८ ॥
यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे  ।
अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः  ॥ ९.२४९ ॥
उदितोऽयं विस्तरशो मिथो विवादमानयोः  ।
अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः  ॥ ९.२५० ॥
एवं धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः  ।
देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत् ॥ ९.२५१ ॥
सम्यङ्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः  ।
कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम्  ॥ ९.२५२ ॥
रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् ।
नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः  ॥ ९.२५३ ॥
अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः  ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते  ॥ ९.२५४ ॥
निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्  ।
तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः  ॥ ९.२५५ ॥
द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारकान्  ।
प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः  ॥ ९.२५६ ॥
प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः  ।
प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः  ॥ ९.२५७ ॥
उत्कोचकाश्चाउपधिका वञ्चकाः कितवास्तथा  ।
मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह  ॥ ९.२५८ ॥
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः  ।
शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः  ॥ ९.२५९ ॥
एवमादीन् विजानीयात्प्रकाशांल्लोककण्टकान्  ।
निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः  ॥ ९.२६० ॥
तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः  ।
चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ ९.२६१ ॥
तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः  ।
कुर्वीत शासनं राजा सम्यक्सारापराधतः  ॥ ९.२६२ ॥
न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः  ।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ  ॥ ९.२६३ ॥
सभाप्रपापूपशाला- वेशमद्यान्नविक्रयाः  ।
चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च  ॥ ९.२६४ ॥
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च  ।
शून्यानि चाप्यगाराणि वनान्युपवनानि च  ॥ ९.२६५ ॥
एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः  ।
तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ ९.२६६ ॥
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः  ।
विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः  ॥ ९.२६७ ॥
भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः  ।
शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम्  ॥ ९.२६८ ॥
ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये  ।
तान् प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान्  ॥ ९.२६९ ॥
न होढेन विना चौरं घातयेद्धार्मिको नृपः  ।
सहोढं सोपकरणं घातयेदविचारयन्  ॥ ९.२७० ॥
ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः  ।
भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ ९.२७१ ॥
राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान्  ।
अभ्याघातेषु मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम्  ॥ ९.२७२ ॥
यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः  ।
दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम्  ॥ ९.२७३ ॥
ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने  ।
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः  ॥ ९.२७४ ॥
राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान्  ।
घातयेद्विविधैर्दण्डैररीणां चोपजापकान्  ॥ ९.२७५ ॥
संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः  ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥
अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे  ।
द्वितीये हस्तचरणौ तृतीये वधमर्हति  ॥ ९.२७७ ॥
अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान्  ।
संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः  ॥ ९.२७८ ॥
तडागभेदकं हन्यादप्सु शुद्धवधेन वा  ।
यद्वापि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम्  ॥ ९.२७९ ॥
कोष्ठागारायुधागार- देवतागारभेदकान्  ।
हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन्  ॥ ९.२८० ॥
यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम्  ॥ ९.२८१ ॥
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि  ।
स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥
आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा  ।
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः  ॥ ९.२८३ ॥
चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः  ।
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः  ॥ ९.२८४ ॥
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः  ।
प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च  ॥ ९.२८५ ॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा  ।
मणीनामपवेधे च दण्डः प्रथमसाहसः  ॥ ९.२८६ ॥
समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा  ।
समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा  ॥ ९.२८७ ॥
बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् ।
दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ॥ ९.२८८ ॥
प्राकारस्य च भेत्तारं परिखाणां च पूरकम्  ।
द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ ९.२८९ ॥
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः  ।
मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च  ॥ ९.२९० ॥
अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च  ।
मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम्  ॥ ९.२९१ ॥
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः  ।
प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः  ॥ ९.२९२ ॥
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च  ।
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥
स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा  ।
सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते  ॥ ९.२९४ ॥
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्  ।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ॥ ९.२९५ ॥
सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान्न किं चिदतिरिच्यते  ॥ ९.२९६ ॥
तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते  ।
येन यत्साध्यते कार्यं तत्तस्मिञ्श्रेष्ठमुच्यते  ॥ ९.२९७ ॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्  ।
स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः  ॥ ९.२९८ ॥
पीडनानि च सर्वाणि व्यसनानि तथैव च  ।
आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम्  ॥ ९.२९९ ॥
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः  ।
कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते  ॥ ९.३०० ॥
कृतं त्रेतायुगं चैव द्वापरं कलिरेव च  ।
राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते  ॥ ९.३०१ ॥
कलिः प्रसुप्तो भवति स जाग्रद्द्वापरं युगम्  ।
कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम्  ॥ ९.३०२ ॥
इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च  ।
चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ९.३०३ ॥
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति  ।
तथाभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन्  ॥ ९.३०४ ॥
अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः  ।
तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ ९.३०५ ॥
प्रविश्य सर्वभूतानि यथा चरति मारुतः  ।
तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्  ॥ ९.३०६ ॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति  ।
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्  ॥ ९.३०७ ॥
वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते  ।
तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम्  ॥ ९.३०८ ॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः  ।
तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः  ॥ ९.३०९ ॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु  ।
दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम्  ॥ ९.३१० ॥
यथा सर्वाणि भूतानि धरा धारयते समम्  ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्  ॥ ९.३११ ॥
एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः  ।
स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च  ॥ ९.३१२ ॥
परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ।
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम्  ॥ ९.३१३ ॥
यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः  ।
क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान्  ॥ ९.३१४ ॥
लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः  ।
देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ ९.३१५ ॥
यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा  ।
ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः  ॥ ९.३१६ ॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ९.३१७ ॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति  ।
हूयमानश्च यज्ञेषु भूय एवाभिवर्धते  ॥ ९.३१८ ॥
एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु  ।
सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ९.३१९ ॥
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः  ।
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्  ॥ ९.३२० ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्  ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति  ॥ ९.३२१ ॥
नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते  ।
ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते  ॥ ९.३२२ ॥
दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम्  ।
पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे  ॥ ९.३२३ ॥
एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः  ।
हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ ९.३२४ ॥
एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः  ।
इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः  ॥ ९.३२५ ॥
वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम्  ।
वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे  ॥ ९.३२६ ॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्  ।
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः  ॥ ९.३२७ ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति  ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन  ॥ ९.३२८ ॥
मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च  ।
गन्धानां च रसानां च विद्यादर्घबलाबलम्  ॥ ९.३२९ ॥
बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च  ।
मानयोगं च जानीयात्तुलायोगांश्च सर्वशः  ॥ ९.३३० ॥
सारासारं च भाण्डानां देशानां च गुणागुणान्  ।
लाभालाभं च पण्यानां पशूनां परिवर्धनम्  ॥ ९.३३१ ॥
भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणां  ।
द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च  ॥ ९.३३२ ॥
धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम्  ।
दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः  ॥ ९.३३३ ॥
विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम्  ।
शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः  ॥ ९.३३४ ॥
शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहंकृतः  ।
ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते  ॥ ९.३३५ ॥
एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः  ।
आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत  ॥ ९.३३६ ॥
 

॥इति  नवमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *