HinduMantavya
Loading...

ऋग्वेद- चतुर्थ मण्डल (Rigved Mandal 4)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ) ________________________________
 
त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।
 अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥१॥
 स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।
 ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥२॥
 सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
 अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
 तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥३॥
 त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः ।
 यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥४॥
 स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
 अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥५॥

 अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु ।
 शुचि घृतं न तप्तमघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः ॥६॥
 त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।
 अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥७॥
 स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।
 रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥८॥
 स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति ।
 स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥९॥
 स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य ।
 धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥१०॥
 स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
 अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥११॥
 प्र शर्ध आर्त प्रथमं विपन्याँ ऋतस्य योना वृषभस्य नीळे ।
 स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥१२॥
 अस्माकमत्र पितरो मनुष्या अभि प्र सेदुर्ऋतमाशुषाणाः ।
 अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥१३॥
 ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् ।
 पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥१४॥
 ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् ।
 दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥१५॥
 ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् ।
 तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥१६॥
 नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।
 आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥१७॥
 आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् ।
 विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥१८॥
 अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् ।
 शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥१९॥
 विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
 अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥२०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २) ________________________________
 यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि ।
 होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥१॥
 इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तरग्ने ।
 दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्राँश्च ॥२॥
 अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।
 अन्तरीयसे अरुषा युजानो युष्माँश्च देवान्विश आ च मर्तान् ॥३॥
 अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत ।
 स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥४॥
 गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
 इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥५॥
 यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया ।
 भुवस्तस्य स्वतवाँः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥६॥
 यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् ।
 आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान् ॥७॥
 यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् ।
 अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥८॥
 यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।
 न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥९॥
 यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।
 प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥१०॥
 चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् ।
 राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥११॥
 कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः ।
 अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥१२॥
 त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।
 रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥१३॥
 अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः ।
 रथं न क्रन्तो अपसा भुरिजोर्ऋतं येमुः सुध्य आशुषाणाः ॥१४॥
 अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।
 दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥१५॥
 अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः ।
 शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥१६॥
 सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
 शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ॥१७॥
 आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र ।
 मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥१८॥
 अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः ।
 अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥१९॥
 एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व ।
 उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥२०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३) ________________________________
 आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
 अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
 अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
 अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
 आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
 देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥३॥
 त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।
 कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥४॥
 कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
 कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥५॥
 कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
 परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥
 कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
 कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥७॥
 कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
 प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
 ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
 कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
 ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
 अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥१०॥
 ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
 शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
 ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
 वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
 मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
 मा भ्रातुरग्ने अनृजोर्ऋणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
 रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
 प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
 एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् ।
 उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
 एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
 निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४) ________________________________
 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।
 तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥१॥
 तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
 तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥२॥
 प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
 यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥३॥
 उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते ।
 यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥४॥
 ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
 अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥५॥
 स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
 विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥६॥
 सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
 पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥७॥
 अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।
 स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥८॥
 इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् ।
 क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥९॥
 यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
 तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥१०॥
 महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
 त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥११॥
 अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
 ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥१२॥
 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
 ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥१३॥
 त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
 उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥१४॥
 अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
 दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥१५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५) ________________________________
 वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः ।
 अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥१॥
 मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् ।
 पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥२॥
 साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान् ।
 पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् ॥३॥
 प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः ।
 प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥४॥
 अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः ।
 पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम् ॥५॥
 इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म ।
 बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥६॥
 तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः ।
 ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥७॥
 प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति ।
 यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥८॥
 इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः ।
 ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद ॥९॥
 अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।
 मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥१०॥
 ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् ।
 त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥११॥
 किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।
 गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥१२॥
 का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् ।
 कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥१३॥
 अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।
 अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥१४॥
 अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच ।
 रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥१५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ६) ________________________________
 ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।
 त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥१॥
 अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः ।
 ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥२॥
 यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।
 उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥३॥
 स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।
 पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥४॥
 परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा ।
 द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥५॥
 भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः ।
 न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥६॥
 न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।
 अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥७॥
 द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
 उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम् ॥८॥
 तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
 अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥९॥
 ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
 श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥१०॥
 अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।
 होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ७) ________________________________
 अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।
 यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥१॥
 अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् ।
 अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥२॥
 ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः ।
 विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥३॥
 आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
 आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥४॥
 तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।
 रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥५॥
 तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ।
 चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥६॥
 ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः ।
 महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥७॥
 वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
 दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥८॥
 कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् ।
 यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥९॥
 सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।
 वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥
 तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
 वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ८) ________________________________
 दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
 यजिष्ठमृञ्जसे गिरा ॥१॥
 स हि वेदा वसुधितिं महाँ आरोधनं दिवः ।
 स देवाँ एह वक्षति ॥२॥
 स वेद देव आनमं देवाँ ऋतायते दमे ।
 दाति प्रियाणि चिद्वसु ॥३॥
 स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते ।
 विद्वाँ आरोधनं दिवः ॥४॥
 ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः ।
 य ईं पुष्यन्त इन्धते ॥५॥
 ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
 ये अग्ना दधिरे दुवः ॥६॥
 अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः ।
 अस्मे वाजास ईरताम् ॥७॥
 स विप्रश्चर्षणीनां शवसा मानुषाणाम् ।
 अति क्षिप्रेव विध्यति ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ९) ________________________________
 अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
 इयेथ बर्हिरासदम् ॥१॥
 स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
 दूतो विश्वेषां भुवत् ॥२॥
 स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
 उत पोता नि षीदति ॥३॥
 उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
 उत ब्रह्मा नि षीदति ॥४॥
 वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
 हव्या च मानुषाणाम् ॥५॥
 वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
 हव्यं मर्तस्य वोळ्हवे ॥६॥
 अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
 अस्माकं शृणुधी हवम् ॥७॥
 परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
 येन रक्षसि दाशुषः ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ०) ________________________________
 अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
 ऋध्यामा त ओहैः ॥१॥
 अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
 रथीर्ऋतस्य बृहतो बभूथ ॥२॥
 एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
 अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
 आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
 प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
 तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
 श्रिये रुक्मो न रोचत उपाके ॥५॥
 घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
 तत्ते रुक्मो न रोचत स्वधावः ॥६॥
 कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
 इत्था यजमानादृतावः ॥७॥
 शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
 सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ १ ) ________________________________
 भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य ।
 रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥१॥
 वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।
 विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥२॥
 त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि ।
 त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥३॥
 त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः ।
 त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥४॥
 त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् ।
 द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥५॥
 आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।
 दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ २) ________________________________
 यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् ।
 स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥१॥
 इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् ।
 स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥२॥
 अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।
 दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥३॥
 यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
 कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥४॥
 महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् ।
 मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥५॥
 यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
 एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ३) ________________________________
 प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् ।
 यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥१॥
 ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा ।
 अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥२॥
 यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् ।
 तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥३॥
 वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म ।
 दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥४॥
 अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
 कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ४) ________________________________
 प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः ।
 आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥१॥
 ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् ।
 आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥२॥
 आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना ।
 प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥३॥
 आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ ।
 इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥४॥
 अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
 कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ५) ________________________________
 अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
 देवो देवेषु यज्ञियः ॥१॥
 परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
 आ देवेषु प्रयो दधत् ॥२॥
 परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
 दधद्रत्नानि दाशुषे ॥३॥
 अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
 द्युमाँ अमित्रदम्भनः ॥४॥
 अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
 तिग्मजम्भस्य मीळ्हुषः ॥५॥
 तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
 मर्मृज्यन्ते दिवेदिवे ॥६॥
 बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
 अच्छा न हूत उदरम् ॥७॥
 उत त्या यजता हरी कुमारात्साहदेव्यात् ।
 प्रयता सद्य आ ददे ॥८॥
 एष वां देवावश्विना कुमारः साहदेव्यः ।
 दीर्घायुरस्तु सोमकः ॥९॥
 तं युवं देवावश्विना कुमारं साहदेव्यम् ।
 दीर्घायुषं कृणोतन ॥१०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ६) ________________________________
 आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः ।
 तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
 अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै ।
 शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
 कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् ।
 दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
 स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
 अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
 ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा ।
 अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
 विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः ।
 अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
 अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः ।
 प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥७॥
 अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।
 स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥८॥
 अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् ।
 ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥९॥
 आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः ।
 स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥१०॥
 यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ।
 ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥११॥
 कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा ।
 सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥१२॥
 त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः ।
 पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥१३॥
 सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः ।
 मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥१४॥
 इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः ।
 श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥१५॥
 तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि ।
 यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥१६॥
 तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् ।
 घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥१७॥
 भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ ।
 त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥१८॥
 एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ ।
 द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥१९॥
 एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् ।
 नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥२०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ७) ________________________________
 त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
 त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥
 तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।
 ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥२॥
 भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।
 वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥३॥
 सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् ।
 य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥४॥
 य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः ।
 सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥५॥
 सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।
 सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥६॥
 त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः ।
 त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥७॥
 सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् ।
 हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥८॥
 अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।
 अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥९॥
 अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।
 यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥१०॥
 समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः ।
 एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥११॥
 कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।
 यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूतः स्तनयद्भिरभ्रैः ॥१२॥
 क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
 विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥१३॥
 अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् ।
 आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥१४॥
 असिक्न्यां यजमानो न होता ॥१५॥
 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ।
 जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥१६॥
 त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् ।
 सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥१७॥
 सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः ।
 वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥१८॥
 स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति ।
 अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥१९॥
 एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।
 त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥२०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ८) ________________________________
 अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
 अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥
 नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि ।
 बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥२॥
 परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि ।
 त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥३॥
 किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः ।
 नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥४॥
 अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् ।
 अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥५॥
 एता अर्षन्त्यललाभवन्तीर्ऋतावरीरिव संक्रोशमानाः ।
 एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥६॥
 किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
 ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥७॥
 ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार ।
 ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥८॥
 ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान ।
 अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥९॥
 गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् ।
 अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥१०॥
 उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।
 अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥११॥
 कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् ।
 कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥१२॥
 अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् ।
 अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥१३॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त १ ९) ________________________________
 एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
 महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥
 अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः ।
 अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
 अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
 सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥
 अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
 दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥
 अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः ।
 अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥५॥
 त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् ।
 अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥
 प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीर्ऋतज्ञाः ।
 धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्रः स्तर्यो दंसुपत्नीः ॥७॥
 पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् ।
 परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥
 वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।
 व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥
 प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।
 यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २०) ________________________________
 आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः ।
 ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥१॥
 आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च ।
 तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥२॥
 इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः ।
 श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम ॥३॥
 उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।
 पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥४॥
 वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता ।
 मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् ॥५॥
 गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः ।
 आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥६॥
 न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य ।
 उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥७॥
 ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् ।
 शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् ॥८॥
 कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः ।
 पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥९॥
 मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते ।
 नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २१ ) ________________________________
 आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः ।
 वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥१॥
 तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् ।
 यस्य क्रतुर्विदथ्यो न सम्राट् साह्वान्तरुत्रो अभ्यस्ति कृष्टीः ॥२॥
 आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् ।
 स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥३॥
 स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् ।
 यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥४॥
 उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै ।
 ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता ॥५॥
 धिषा यदि धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौशिजस्य गोहे ।
 आ दुरोषाः पास्त्यस्य होता यो नो महान्संवरणेषु वह्निः ॥६॥
 सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय ।
 गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥७॥
 वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि ।
 विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥८॥
 भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।
 का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥९॥
 एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः ।
 पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २२) ________________________________
 यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् ।
 ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥१॥
 वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् ।
 श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥२॥
 यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ।
 दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम ॥३॥
 विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौर्ऋष्वाज्जनिमन्रेजत क्षाः ।
 आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः ॥४॥
 ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या ।
 यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥५॥
 ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः ।
 अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥६॥
 अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः ।
 यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥७॥
 पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः ।
 अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥८॥
 अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि ।
 अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥९॥
 अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान् ।
 अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २३) ________________________________
 कथा महामवृधत्कस्य होतुर्यज्ञं जुषाणो अभि सोममूधः ।
 पिबन्नुशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥१॥
 को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य ।
 कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥२॥
 कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद ।
 का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥३॥
 कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।
 देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत् ॥४॥
 कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।
 कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥५॥
 किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम ।
 श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥६॥
 द्रुहं जिघांसन्ध्वरसमनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका ।
 ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥७॥
 ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजिनानि हन्ति ।
 ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥८॥
 ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि ।
 ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥९॥
 ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः ।
 ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २४) ________________________________
 का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत् ।
 ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥१॥
 स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः ।
 स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥२॥
 तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् ।
 मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥३॥
 क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
 सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके ॥४॥
 आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात् ।
 आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥५॥
 कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति ।
 सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥६॥
 य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः ।
 प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥७॥
 यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः ।
 अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥८॥
 भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् ।
 स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् ॥९॥
 क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः ।
 यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥१०॥
 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २५) ________________________________
 को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष ।
 को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥१॥
 को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः ।
 क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥२॥
 को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे ।
 कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥३॥
 तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम् ।
 य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम् ॥४॥
 न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् ।
 प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥५॥
 सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः ।
 नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥६॥
 न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते ।
 आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥७॥
 इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् ।
 इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २६) ________________________________
 अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः ।
 अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥१॥
 अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय ।
 अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥२॥
 अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य ।
 शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥३॥
 प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।
 अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥४॥
 भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि ।
 तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥५॥
 ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् ।
 सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥६॥
 आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम् ।
 अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २७) ________________________________
 गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
 शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥१॥
 न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण ।
 ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः ॥२॥
 अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम् ।
 सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥३॥
 ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।
 अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥४॥
 अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः ।
 अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २८) ________________________________
 त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः ।
 अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥१॥
 त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो ।
 अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥२॥
 अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यंदिनादभीके ।
 दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥३॥
 विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः ।
 अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः ॥४॥
 एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः ।
 आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त २९) ________________________________
 आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः ।
 तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥१॥
 आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् ।
 स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥२॥
 श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै ।
 उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥३॥
 अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् ।
 उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः ॥४॥
 त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः ।
 भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३०) ________________________________
 नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
 नकिरेवा यथा त्वम् ॥१॥
 सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
 सत्रा महाँ असि श्रुतः ॥२॥
 विश्वे चनेदना त्वा देवास इन्द्र युयुधुः ।
 यदहा नक्तमातिरः ॥३॥
 यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।
 मुषाय इन्द्र सूर्यम् ॥४॥
 यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् ।
 त्वमिन्द्र वनूँरहन् ॥५॥
 यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् ।
 प्रावः शचीभिरेतशम् ॥६॥
 किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।
 अत्राह दानुमातिरः ॥७॥
 एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
 स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥८॥
 दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
 उषासमिन्द्र सं पिणक् ॥९॥
 अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी ।
 नि यत्सीं शिश्नथद्वृषा ॥१०॥
 एतदस्या अनः शये सुसम्पिष्टं विपाश्या ।
 ससार सीं परावतः ॥११॥
 उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि ।
 परि ष्ठा इन्द्र मायया ॥१२॥
 उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
 पुरो यदस्य सम्पिणक् ॥१३॥
 उत दासं कौलितरं बृहतः पर्वतादधि ।
 अवाहन्निन्द्र शम्बरम् ॥१४॥
 उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
 अधि पञ्च प्रधीँरिव ॥१५॥
 उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
 उक्थेष्विन्द्र आभजत् ॥१६॥
 उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
 इन्द्रो विद्वाँ अपारयत् ॥१७॥
 उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।
 अर्णाचित्ररथावधीः ॥१८॥
 अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
 न तत्ते सुम्नमष्टवे ॥१९॥
 शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
 दिवोदासाय दाशुषे ॥२०॥
 अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
 दासानामिन्द्रो मायया ॥२१॥
 स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।
 यस्ता विश्वानि चिच्युषे ॥२२॥
 उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् ।
 अद्या नकिष्टदा मिनत् ॥२३॥
 वामंवामं त आदुरे देवो ददात्वर्यमा ।
 वामं पूषा वामं भगो वामं देवः करूळती ॥२४॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३१ ) ________________________________
 कया नश्चित्र आ भुवदूती सदावृधः सखा ।
 कया शचिष्ठया वृता ॥१॥
 कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
 दृळ्हा चिदारुजे वसु ॥२॥
 अभी षु णः सखीनामविता जरितॄणाम् ।
 शतं भवास्यूतिभिः ॥३॥
 अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः ।
 नियुद्भिश्चर्षणीनाम् ॥४॥
 प्रवता हि क्रतूनामा हा पदेव गच्छसि ।
 अभक्षि सूर्ये सचा ॥५॥
 सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
 अध त्वे अध सूर्ये ॥६॥
 उत स्मा हि त्वामाहुरिन्मघवानं शचीपते ।
 दातारमविदीधयुम् ॥७॥
 उत स्मा सद्य इत्परि शशमानाय सुन्वते ।
 पुरू चिन्मंहसे वसु ॥८॥
 नहि ष्मा ते शतं चन राधो वरन्त आमुरः ।
 न च्यौत्नानि करिष्यतः ॥९॥
 अस्माँ अवन्तु ते शतमस्मान्सहस्रमूतयः ।
 अस्मान्विश्वा अभिष्टयः ॥१०॥
 अस्माँ इहा वृणीष्व सख्याय स्वस्तये ।
 महो राये दिवित्मते ॥११॥
 अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा ।
 अस्मान्विश्वाभिरूतिभिः ॥१२॥
 अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः ।
 नवाभिरिन्द्रोतिभिः ॥१३॥
 अस्माकं धृष्णुया रथो द्युमाँ इन्द्रानपच्युतः ।
 गव्युरश्वयुरीयते ॥१४॥
 अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।
 वर्षिष्ठं द्यामिवोपरि ॥१५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३२) ________________________________
 आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
 महान्महीभिरूतिभिः ॥१॥
 भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
 चित्रं कृणोष्यूतये ॥२॥
 दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
 सखिभिर्ये त्वे सचा ॥३॥
 वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
 अस्मास्माँ इदुदव ॥४॥
 स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
 अनाधृष्टाभिरा गहि ॥५॥
 भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
 युजो वाजाय घृष्वये ॥६॥
 त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः ।
 स नो यन्धि महीमिषम् ॥७॥
 न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
 स्तोतृभ्य इन्द्र गिर्वणः ॥८॥
 अभि त्वा गोतमा गिरानूषत प्र दावने ।
 इन्द्र वाजाय घृष्वये ॥९॥
 प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
 पुरो दासीरभीत्य ॥१०॥
 ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
 सुतेष्विन्द्र गिर्वणः ॥११॥
 अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
 ऐषु धा वीरवद्यशः ॥१२॥
 यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
 तं त्वा वयं हवामहे ॥१३॥
 अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
 सोमानामिन्द्र सोमपाः ॥१४॥
 अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु ।
 अर्वागा वर्तया हरी ॥१५॥
 पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
 वधूयुरिव योषणाम् ॥१६॥
 सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
 शतं सोमस्य खार्यः ॥१७॥
 सहस्रा ते शता वयं गवामा च्यावयामसि ।
 अस्मत्रा राध एतु ते ॥१८॥
 दश ते कलशानां हिरण्यानामधीमहि ।
 भूरिदा असि वृत्रहन् ॥१९॥
 भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।
 भूरि घेदिन्द्र दित्ससि ॥२०॥
 भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् ।
 आ नो भजस्व राधसि ॥२१॥
 प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
 माभ्यां गा अनु शिश्रथः ॥२२॥
 कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
 बभ्रू यामेषु शोभेते ॥२३॥
 अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
 बभ्रू यामेष्वस्रिधा ॥२४॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३३) ________________________________
 प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे ।
 ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥१॥
 यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः ।
 आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै ॥२॥
 पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।
 ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥३॥
 यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् ।
 यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥४॥
 ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह ।
 कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥५॥
 सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् ।
 विभ्राजमानाँश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥६॥
 द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः ।
 सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥७॥
 रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् ।
 त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥८॥
 अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः ।
 वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥९॥
 ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा ।
 ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥१०॥
 इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः ।
 ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३४) ________________________________
 ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।
 इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥१॥
 विदानासो जन्मनो वाजरत्ना उत ऋतुभिर्ऋभवो मादयध्वम् ।
 सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम् ॥२॥
 अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे ।
 प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥३॥
 अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय ।
 पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥४॥
 आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
 आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥५॥
 आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
 सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥६॥
 सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
 अग्रेपाभिर्ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥७॥
 सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः ।
 सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥८॥
 ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर्ऋभवो ये अश्वा ।
 ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥९॥
 ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम् ।
 ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥१०॥
 नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।
 समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३५) ________________________________
 इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।
 अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥१॥
 आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः ।
 सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥२॥
 व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत ।
 अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥३॥
 किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र ।
 अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥४॥
 शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
 शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥५॥
 यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय ।
 तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥६॥
 प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।
 समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥७॥
 ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद ।
 ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥८॥
 यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।
 तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥९॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३६) ________________________________
 अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
 महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥१॥
 रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया ।
 ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥२॥
 तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् ।
 जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥३॥
 एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
 अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥४॥
 ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
 विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥५॥
 स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
 स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥
 श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
 धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥७॥
 यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
 द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥
 इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
 येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥९॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३७) ________________________________
 उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः ।
 यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥१॥
 ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।
 प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥२॥
 त्र्युदायं देवहितं यथा वः स्तोमो वाजा ऋभुक्षणो ददे वः ।
 जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥३॥
 पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
 इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥४॥
 ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
 इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥५॥
 सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् ।
 स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥६॥
 वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे ।
 अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि ॥७॥
 तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
 समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३८) ________________________________
 उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे ।
 क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥१॥
 उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् ।
 ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥२॥
 यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः ।
 पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥३॥
 यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् ।
 आविर्ऋजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥४॥
 उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु ।
 नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥५॥
 उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् ।
 स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥६॥
 उत स्य वाजी सहुरिर्ऋतावा शुश्रूषमाणस्तन्वा समर्ये ।
 तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥७॥
 उत स्मास्य तन्यतोरिव द्योर्ऋघायतो अभियुजो भयन्ते ।
 यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥८॥
 उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः ।
 उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥९॥
 आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
 सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥१०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ३९) ________________________________
 आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम ।
 उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् ॥१॥
 महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
 यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ॥२॥
 यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ ।
 अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥३॥
 दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् ।
 स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥४॥
 इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः ।
 दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥५॥
 दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
 सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४०) ________________________________
 दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु ।
 अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥१॥
 सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् ।
 सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत् ॥२॥
 उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।
 श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥३॥
 उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि ।
 क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥४॥
 हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
 नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४१ ) ________________________________
 इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता ।
 यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥१॥
 इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् ।
 स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥२॥
 इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।
 यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥३॥
 इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् ।
 यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥४॥
 इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः ।
 सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥५॥
 तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये ।
 इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम् ॥६॥
 युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी ।
 वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥७॥
 ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू ।
 श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः ॥८॥
 इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः ।
 उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥९॥
 अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम ।
 ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् ॥१०॥
 आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ ।
 यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४२) ________________________________
 मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।
 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥१॥
 अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त ।
 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥२॥
 अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
 त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥३॥
 अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
 ऋतेन पुत्रो अदितेर्ऋतावोत त्रिधातु प्रथयद्वि भूम ॥४॥
 मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
 कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥५॥
 अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् ।
 यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥६॥
 विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
 त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥७॥
 अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
 त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥८॥
 पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
 अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥९॥
 राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
 तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥१०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४३) ________________________________
 क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते ।
 कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥१॥
 को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः ।
 रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥२॥
 मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् ।
 दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥३॥
 का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना ।
 को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥४॥
 उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् ।
 मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥५॥
 सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन् ।
 तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥६॥
 इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४४) ________________________________
 तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
 यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
 युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
 युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
 को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
 ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥३॥
 हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
 पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
 आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
 मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
 नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
 नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥६॥
 इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४५) ________________________________
 एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
 पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥१॥
 उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
 अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥२॥
 मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् ।
 आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥३॥
 हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
 उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥४॥
 स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना ।
 यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥५॥
 आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः ।
 सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥६॥
 प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।
 येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४६) ________________________________
 अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
 त्वं हि पूर्वपा असि ॥१॥
 शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः ।
 वायो सुतस्य तृम्पतम् ॥२॥
 आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
 वहन्तु सोमपीतये ॥३॥
 रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् ।
 आ हि स्थाथो दिविस्पृशम् ॥४॥
 रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् ।
 इन्द्रवायू इहा गतम् ॥५॥
 इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा ।
 पिबतं दाशुषो गृहे ॥६॥
 इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
 इह वां सोमपीतये ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४७) ________________________________
 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
 आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१॥
 इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
 युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥
 वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
 नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
 अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥४॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४८) ________________________________
 विहि होत्रा अवीता विपो न रायो अर्यः ।
 वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥१॥
 निर्युवाणो अशस्तीर्नियुत्वाँ इन्द्रसारथिः ।
 वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥२॥
 अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
 वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥३॥
 वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव ।
 वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥४॥
 वायो शतं हरीणां युवस्व पोष्याणाम् ।
 उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥५॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ४९) ________________________________
 इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती ।
 उक्थं मदश्च शस्यते ॥१॥
 अयं वां परि षिच्यते सोम इन्द्राबृहस्पती ।
 चारुर्मदाय पीतये ॥२॥
 आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम् ।
 सोमपा सोमपीतये ॥३॥
 अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
 अश्वावन्तं सहस्रिणम् ॥४॥
 इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे ।
 अस्य सोमस्य पीतये ॥५॥
 सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
 मादयेथां तदोकसा ॥६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५०) ________________________________
 यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण ।
 तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
 धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।
 पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
 बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः ।
 तुभ्यं खाता अवता अद्रिदुग्धा मध्वः श्चोतन्त्यभितो विरप्शम् ॥३॥
 बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
 सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
 स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
 बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥५॥
 एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
 बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
 स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण ।
 बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥७॥
 स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् ।
 तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥८॥
 अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या ।
 अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥९॥
 इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू ।
 आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥१०॥
 बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे ।
 अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५१ ) ________________________________
 इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।
 नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥१॥
 अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु ।
 व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥२॥
 उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः ।
 अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥३॥
 कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ।
 येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥४॥
 यूयं हि देवीर्ऋतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।
 प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥५॥
 क्व स्विदासां कतमा पुराणी यया विधाना विदधुर्ऋभूणाम् ।
 शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥६॥
 ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।
 यास्वीजानः शशमान उक्थैः स्तुवञ्छंसन्द्रविणं सद्य आप ॥७॥
 ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः ।
 ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥८॥
 ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति ।
 गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥९॥
 रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः ।
 स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥१०॥
 तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः ।
 वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥११॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५२) ________________________________
 प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
 दिवो अदर्शि दुहिता ॥१॥
 अश्वेव चित्रारुषी माता गवामृतावरी ।
 सखाभूदश्विनोरुषाः ॥२॥
 उत सखास्यश्विनोरुत माता गवामसि ।
 उतोषो वस्व ईशिषे ॥३॥
 यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि ।
 प्रति स्तोमैरभुत्स्महि ॥४॥
 प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः ।
 ओषा अप्रा उरु ज्रयः ॥५॥
 आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः ।
 उषो अनु स्वधामव ॥६॥
 आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् ।
 उषः शुक्रेण शोचिषा ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५३) ________________________________
 तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।
 छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥१॥
 दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः ।
 विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥२॥
 आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
 प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥३॥
 अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते ।
 प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥४॥
 त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।
 तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥५॥
 बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी ।
 स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥६॥
 आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् ।
 स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५४) ________________________________
 अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः ।
 वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥१॥
 देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् ।
 आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥२॥
 अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता ।
 देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥३॥
 न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति ।
 यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥४॥
 इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः ।
 यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥५॥
 ये ते त्रिरहन्सवितः सवासो दिवेदिवे सौभगमासुवन्ति ।
 इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥६॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५५) ________________________________
 को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः ।
 सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥१॥
 प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः ।
 विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥२॥
 प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् ।
 उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥३॥
 व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः ।
 इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥४॥
 आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य ।
 पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥५॥
 नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः ।
 समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥६॥
 देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
 नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥७॥
 अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य ।
 तान्यस्मभ्यं रासते ॥८॥
 उषो मघोन्या वह सूनृते वार्या पुरु ।
 अस्मभ्यं वाजिनीवति ॥९॥
 तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
 इन्द्रो नो राधसा गमत् ॥१०॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५६) ________________________________
 मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
 यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
 देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
 ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥२॥
 स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
 उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥३॥
 नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।
 उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥४॥
 प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
 शुची उप प्रशस्तये ॥५॥
 पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
 ऊह्याथे सनादृतम् ॥६॥
 मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
 परि यज्ञं नि षेदथुः ॥७॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५७) ________________________________
 क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
 गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
 क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
 मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥
 मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
 क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥
 शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
 शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥
 शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
 तेनेमामुप सिञ्चतम् ॥५॥
 अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
 यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥
 इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।
 सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥
 शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
 शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥८॥
 (ऋग्वेद-संहिता | चतुर्थ मण्डल, सुक्त ५८) ________________________________
 समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् ।
 घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥१॥
 वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।
 उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥२॥
 चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
 त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥३॥
 त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
 इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४॥
 एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे ।
 घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥५॥
 सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।
 एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥६॥
 सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
 घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥७॥
 अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।
 घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥८॥
 कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि ।
 यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥९॥
 अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
 इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥१०॥
 धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि ।
 अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥११॥
 

॥इति ऋग्वेद चतुर्थ मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *