HinduMantavya
Loading...

ऋग्वेद- तृतीय मण्डल (Rigved Mandal 3)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १) ________________________________
 
 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
 देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥१॥
 प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
 दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥२॥
 मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
 अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥३॥
 अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
 शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥४॥
 शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
 शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥५॥

 वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
 सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥६॥
 स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
 अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥७॥
 बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
 श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥८॥
 पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
 गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥९॥
 पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
 वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥१०॥
 उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
 ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥११॥
 अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
 उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥१२॥
 अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
 देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥१३॥
 बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
 गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥१४॥
 ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
 देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥१५॥
 उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
 सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥१६॥
 आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
 प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥१७॥
 नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
 घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥१८॥
 आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
 अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥१९॥
 एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
 महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥२०॥
 जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥२१॥
 इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
 प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥२२॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥२३॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २) ________________________________
 वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
 द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥१॥
 स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
 हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥२॥
 क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
 रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥३॥
 आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
 रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥४॥
 अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
 यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥५॥
 पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
 अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥६॥
 आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।
 सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥७॥
 नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
 रथीर्ऋतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥८॥
 तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
 तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥९॥
 विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
 स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥१०॥
 स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
 वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥११॥
 वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
 स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥१२॥
 ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
 तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥१३॥
 शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
 अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥१४॥
 मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
 रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥१५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३) ________________________________
 वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
 अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥१॥
 अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
 क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥२॥
 केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
 अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥३॥
 पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् ।
 आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥४॥
 चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् ।
 विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥५॥
 अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
 रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥६॥
 अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
 वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥७॥
 विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् ।
 अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥८॥
 विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।
 तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥९॥
 वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।
 जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥१०॥
 वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
 उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४) ________________________________
 समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
 आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥१॥
 यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।
 सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥२॥
 प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।
 अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥३॥
 ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।
 दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥४॥
 सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
 नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥५॥
 आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
 यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः ॥६॥
 दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
 ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥७॥
 आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
 सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥८॥
 तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥९॥
 वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
 सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥१०॥
 आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
 बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५) ________________________________
 प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।
 पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥१॥
 प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः ।
 पूर्वीर्ऋतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥२॥
 अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।
 आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥३॥
 मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।
 मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥४॥
 पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
 पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥५॥
 ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
 ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥६॥
 आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः ।
 दीद्यानः शुचिर्ऋष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥७॥
 सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
 आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥८॥
 उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः ।
 मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥९॥
 उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।
 यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥१०॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ६) ________________________________
 प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
 दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥१॥
 आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
 दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥२॥
 द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
 यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥३॥
 महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
 आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥४॥
 व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
 त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥५॥
 ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।
 अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥६॥
 दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
 अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥७॥
 उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
 ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥८॥
 ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
 पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह मादयस्व ॥९॥
 स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।
 प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥१०॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ७) ________________________________
 प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
 परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥१॥
 दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
 ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥२॥
 आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
 प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥३॥
 महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
 व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥४॥
 जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
 दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥५॥
 उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
 उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥६॥
 अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
 प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥७॥
 दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
 ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥८॥
 वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
 देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥९॥
 पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
 उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥१०॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ८) ________________________________
 अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
 यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥१॥
 समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् ।
 आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥२॥
 उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।
 सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥३॥
 युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।
 तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥४॥
 जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
 पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥५॥
 यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।
 ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥६॥
 ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
 ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥७॥
 आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
 सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥८॥
 हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
 उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥९॥
 शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
 वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥१०॥
 वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
 यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ९) ________________________________
 सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
 अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥१॥
 कायमानो वना त्वं यन्मातॄरजगन्नपः ।
 न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥२॥
 अति तृष्टं ववक्षिथाथैव सुमना असि ।
 प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥३॥
 ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
 अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥४॥
 ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
 ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥५॥
 तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
 विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥६॥
 तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
 त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥७॥
 आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
 आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥८॥
 त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
 औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १०) ________________________________
 त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
 देवं मर्तास इन्धते समध्वरे ॥१॥
 त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
 गोपा ऋतस्य दीदिहि स्वे दमे ॥२॥
 स घा यस्ते ददाशति समिधा जातवेदसे ।
 सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥३॥
 स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
 अञ्जानः सप्त होतृभिर्हविष्मते ॥४॥
 प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
 विपां ज्योतींषि बिभ्रते न वेधसे ॥५॥
 अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
 महे वाजाय द्रविणाय दर्शतः ॥६॥
 अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
 होता मन्द्रो वि राजस्यति स्रिधः ॥७॥
 स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
 भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥८॥
 तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
 हव्यवाहममर्त्यं सहोवृधम् ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ११) ________________________________
 अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
 स वेद यज्ञमानुषक् ॥१॥
 स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।
 अग्निर्धिया समृण्वति ॥२॥
 अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
 अर्थं ह्यस्य तरणि ॥३॥
 अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
 वह्निं देवा अकृण्वत ॥४॥
 अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
 तूर्णी रथः सदा नवः ॥५॥
 साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
 अग्निस्तुविश्रवस्तमः ॥६॥
 अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
 क्षयं पावकशोचिषः ॥७॥
 परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
 विप्रासो जातवेदसः ॥८॥
 अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
 त्वे देवास एरिरे ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १२) ________________________________
 इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
 अस्य पातं धियेषिता ॥१॥
 इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
 अया पातमिमं सुतम् ॥२॥
 इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
 ता सोमस्येह तृम्पताम् ॥३॥
 तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
 इन्द्राग्नी वाजसातमा ॥४॥
 प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
 इन्द्राग्नी इष आ वृणे ॥५॥
 इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
 साकमेकेन कर्मणा ॥६॥
 इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
 ऋतस्य पथ्या अनु ॥७॥
 इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
 युवोरप्तूर्यं हितम् ॥८॥
 इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
 तद्वां चेति प्र वीर्यम् ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १३) ________________________________
 प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
 गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥१॥
 ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
 हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥२॥
 स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
 अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥३॥
 स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा ।
 यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥४॥
 दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
 ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥५॥
 उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।
 शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥६॥
 नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
 द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १४) ________________________________
 आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
 विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥१॥
 अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
 विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥२॥
 द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
 यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥३॥
 मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
 यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥४॥
 वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
 यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥५॥
 त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
 त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥६॥
 तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
 त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १५) ________________________________
 वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
 सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥१॥
 त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
 जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥२॥
 त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।
 वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥३॥
 अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
 यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥४॥
 अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः ।
 रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥५॥
 प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।
 देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥६॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १६) ________________________________
 अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
 राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥१॥
 इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
 अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥२॥
 स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
 तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥३॥
 चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
 आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥४॥
 मा नो अग्नेऽमतये मावीरतायै रीरधः ।
 मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥५॥
 शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
 सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥६॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १७) ________________________________
 समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
 शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥१॥
 यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
 एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥२॥
 त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
 ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥३॥
 अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
 त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥४॥
 यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः ।
 तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १८) ________________________________
 भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
 पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥१॥
 तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य ।
 तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥२॥
 इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
 यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
 उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।
 रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥४॥
 कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।
 स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त १९) ________________________________
 अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् ।
 स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥१॥
 प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
 प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥२॥
 स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
 अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥३॥
 भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
 स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥४॥
 यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
 स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २०) ________________________________
 अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।
 सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥१॥
 अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
 तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥२॥
 अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
 याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥३॥
 अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
 स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥४॥
 दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् ।
 अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २१) ________________________________
 इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
 स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥१॥
 घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।
 स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥२॥
 तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
 ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥३॥
 तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।
 कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥४॥
 ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
 श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २२) ________________________________
 अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
 सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥१॥
 अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
 येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥२॥
 अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।
 या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥३॥
 पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
 जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥४॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २३) ________________________________
 निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
 जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥१॥
 अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
 अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥२॥
 दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
 अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥३॥
 नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
 दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥४॥
 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २४) ________________________________
 अग्ने सहस्व पृतना अभिमातीरपास्य ।
 दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥१॥
 अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः ।
 जुषस्व सू नो अध्वरम् ॥२॥
 अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत ।
 एदं बर्हिः सदो मम ॥३॥
 अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः ।
 यज्ञेषु य उ चायवः ॥४॥
 अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।
 शिशीहि नः सूनुमतः ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २५) ________________________________
 अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।
 ऋधग्देवाँ इह यजा चिकित्वः ॥१॥
 अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् ।
 स नो देवाँ एह वहा पुरुक्षो ॥२॥
 अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।
 क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥३॥
 अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
 अमर्धन्ता सोमपेयाय देवा ॥४॥
 अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।
 सधस्थानि महयमान ऊती ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २६) ________________________________
 वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
 सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥१॥
 तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् ।
 बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥२॥
 अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे ।
 स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥३॥
 प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत ।
 बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः ॥४॥
 अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् ।
 ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥५॥
 व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।
 पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥६॥
 अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
 अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥७॥
 त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।
 वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥८॥
 शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् ।
 मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २७) ________________________________
 प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
 देवाञ्जिगाति सुम्नयुः ॥१॥
 ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
 श्रुष्टीवानं धितावानम् ॥२॥
 अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
 अति द्वेषांसि तरेम ॥३॥
 समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।
 शोचिष्केशस्तमीमहे ॥४॥
 पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।
 अग्निर्यज्ञस्य हव्यवाट् ॥५॥
 तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
 आ चक्रुरग्निमूतये ॥६॥
 होता देवो अमर्त्यः पुरस्तादेति मायया ।
 विदथानि प्रचोदयन् ॥७॥
 वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
 विप्रो यज्ञस्य साधनः ॥८॥
 धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
 दक्षस्य पितरं तना ॥९॥
 नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
 अग्ने सुदीतिमुशिजम् ॥१०॥
 अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।
 विप्रा वाजैः समिन्धते ॥११॥
 ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।
 अग्निमीळे कविक्रतुम् ॥१२॥
 ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
 समग्निरिध्यते वृषा ॥१३॥
 वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
 तं हविष्मन्त ईळते ॥१४॥
 वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
 अग्ने दीद्यतं बृहत् ॥१५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २८) ________________________________
 अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
 प्रातःसावे धियावसो ॥१॥
 पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः ।
 तं जुषस्व यविष्ठ्य ॥२॥
 अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् ।
 सहसः सूनुरस्यध्वरे हितः ॥३॥
 माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।
 अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥४॥
 अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् ।
 अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥५॥
 अग्ने वृधान आहुतिं पुरोळाशं जातवेदः ।
 जुषस्व तिरोअह्न्यम् ॥६॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त २९) ________________________________
 अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् ।
 एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥१॥
 अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
 दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥२॥
 उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
 अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥३॥
 इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
 जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥४॥
 मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् ।
 यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥५॥
 यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
 चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥६॥
 जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
 यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥७॥
 सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
 देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥८॥
 कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
 अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥९॥
 अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।
 तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥१०॥
 तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।
 मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥११॥
 सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
 अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥१२॥
 अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
 दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥१३॥
 प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
 न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥१४॥
 अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
 द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥१५॥
 यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
 ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम् ॥१६॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३०) ________________________________
 इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
 तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥१॥
 न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् ।
 स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥२॥
 इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्ऋघावान् ।
 यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥३॥
 त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।
 तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥४॥
 उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।
 इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥५॥
 प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
 जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥६॥
 यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।
 भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥७॥
 सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् ।
 अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥८॥
 नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ ।
 अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥९॥
 अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार ।
 सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥१०॥
 एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् ।
 उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥११॥
 दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।
 सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥१२॥
 दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् ।
 विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥१३॥
 महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।
 विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥१४॥
 इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।
 दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥१५॥
 सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् ।
 वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥१६॥
 उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।
 आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥१७॥
 स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
 रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥१८॥
 आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
 ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥१९॥
 इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
 स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥२०॥
 आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
 दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥२१॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥२२॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३१) ________________________________
 शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् ।
 पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥१॥
 न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् ।
 यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥२॥
 अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे ।
 महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥३॥
 अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् ।
 तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥४॥
 वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः ।
 विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥५॥
 विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
 अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥६॥
 अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
 ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥७॥
 सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् ।
 प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखीँरमुञ्चन्निरवद्यात् ॥८॥
 नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
 इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन ॥९॥
 सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।
 वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥१०॥
 स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः ।
 उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥११॥
 पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।
 विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥१२॥
 मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।
 गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥१३॥
 मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
 महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥१४॥
 महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।
 इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥१५॥
 अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः ।
 मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥१६॥
 अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
 परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥१७॥
 पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।
 आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥१८॥
 तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् ।
 द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥१९॥
 मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
 इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥२०॥
 अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात् ।
 प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥२१॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥२२॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३२) ________________________________
 इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते ।
 प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥१॥
 गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
 ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥२॥
 ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः ।
 माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥३॥
 त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् ।
 येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥४॥
 मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
 स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥५॥
 त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ ।
 शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥६॥
 यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् ।
 यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥७॥
 इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे ।
 दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥८॥
 अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् ।
 न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥९॥
 त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् ।
 यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥१०॥
 अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् ।
 न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥११॥
 यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः ।
 यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥१२॥
 यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् ।
 यः स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥१३॥
 विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
 अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥१४॥
 आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
 समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥१५॥
 न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
 इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥१६॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३३) ________________________________
 प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
 गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥
 इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
 समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥२॥
 अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
 वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥
 एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
 न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥
 रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
 प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥५॥
 इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
 देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥६॥
 प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
 वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥
 एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
 उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥
 ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
 नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥
 आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
 नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥१०॥
 यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
 अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥११॥
 अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
 प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥१२॥
 उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
 मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३४) ________________________________
 इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
 ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
 मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
 इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
 इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
 अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
 इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
 प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
 इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
 अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
 महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
 वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥६॥
 युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
 विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
 सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
 ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
 ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
 हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥९॥
 इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् ।
 बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३५) ________________________________
 तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
 पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥१॥
 उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
 द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥२॥
 उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।
 ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥३॥
 ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
 स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् ॥४॥
 मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।
 अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥५॥
 तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
 अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥६॥
 स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
 तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥७॥
 इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् ।
 तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥८॥
 याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
 तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥९॥
 इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
 अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥१०॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३६) ________________________________
 इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।
 सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥१॥
 इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।
 प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥२॥
 पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
 यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥३॥
 महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।
 नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥४॥
 महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
 इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥५॥
 प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।
 अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥६॥
 समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।
 अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥७॥
 ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।
 अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमम् ॥८॥
 आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।
 इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥९॥
 अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।
 अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥१०॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३७) ________________________________
 वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
 इन्द्र त्वा वर्तयामसि ॥१॥
 अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
 इन्द्र कृण्वन्तु वाघतः ॥२॥
 नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
 इन्द्राभिमातिषाह्ये ॥३॥
 पुरुष्टुतस्य धामभिः शतेन महयामसि ।
 इन्द्रस्य चर्षणीधृतः ॥४॥
 इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
 भरेषु वाजसातये ॥५॥
 वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
 इन्द्र वृत्राय हन्तवे ॥६॥
 द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च ।
 इन्द्र साक्ष्वाभिमातिषु ॥७॥
 शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
 इन्द्र सोमं शतक्रतो ॥८॥
 इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
 इन्द्र तानि त आ वृणे ॥९॥
 अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
 उत्ते शुष्मं तिरामसि ॥१०॥
 अर्वावतो न आ गह्यथो शक्र परावतः ।
 उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥११॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३८) ________________________________
 अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।
 अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः ॥१॥
 इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् ।
 इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥२॥
 नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् ।
 सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥३॥
 आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
 महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥४॥
 असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः ।
 दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥५॥
 त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
 अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वाँ अपि वायुकेशान् ॥६॥
 तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।
 अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥७॥
 तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।
 आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥८॥
 युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् ।
 गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥९॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१०॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ३९) ________________________________
 इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
 या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥१॥
 दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
 भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥२॥
 यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।
 वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥३॥
 नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।
 इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥४॥
 सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।
 सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥५॥
 इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।
 गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥६॥
 ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
 इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥७॥
 ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।
 भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥८॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४०) ________________________________
 इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
 स पाहि मध्वो अन्धसः ॥१॥
 इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
 पिबा वृषस्व तातृपिम् ॥२॥
 इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।
 तिर स्तवान विश्पते ॥३॥
 इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
 क्षयं चन्द्रास इन्दवः ॥४॥
 दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
 तव द्युक्षास इन्दवः ॥५॥
 गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
 इन्द्र त्वादातमिद्यशः ॥६॥
 अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
 पीत्वी सोमस्य वावृधे ॥७॥
 अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
 इमा जुषस्व नो गिरः ॥८॥
 यदन्तरा परावतमर्वावतं च हूयसे ।
 इन्द्रेह तत आ गहि ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४१) ________________________________
 आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
 हरिभ्यां याह्यद्रिवः ॥१॥
 सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् ।
 अयुज्रन्प्रातरद्रयः ॥२॥
 इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
 वीहि शूर पुरोळाशम् ॥३॥
 रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
 उक्थेष्विन्द्र गिर्वणः ॥४॥
 मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
 इन्द्रं वत्सं न मातरः ॥५॥
 स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
 न स्तोतारं निदे करः ॥६॥
 वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
 उत त्वमस्मयुर्वसो ॥७॥
 मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
 इन्द्र स्वधावो मत्स्वेह ॥८॥
 अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
 घृतस्नू बर्हिरासदे ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४२) ________________________________
 उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
 हरिभ्यां यस्ते अस्मयुः ॥१॥
 तमिन्द्र मदमा गहि बर्हिःष्ठां ग्रावभिः सुतम् ।
 कुविन्न्वस्य तृप्णवः ॥२॥
 इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
 आवृते सोमपीतये ॥३॥
 इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
 उक्थेभिः कुविदागमत् ॥४॥
 इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
 जठरे वाजिनीवसो ॥५॥
 विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
 अधा ते सुम्नमीमहे ॥६॥
 इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
 आगत्या वृषभिः सुतम् ॥७॥
 तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
 एष रारन्तु ते हृदि ॥८॥
 त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
 कुशिकासो अवस्यवः ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४३) ________________________________
 आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् ।
 प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥१॥
 आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम् ।
 इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥२॥
 आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् ।
 अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥३॥
 आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
 धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥४॥
 कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।
 कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥५॥
 आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
 प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥६॥
 इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
 यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥७॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥८॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४४) ________________________________
 अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
 जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥१॥
 हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
 विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥२॥
 द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
 अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥३॥
 जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् ।
 हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥४॥
 इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् ।
 अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४५) ________________________________
 आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
 मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥१॥
 वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
 स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥२॥
 गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।
 प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥३॥
 आ नस्तुजं रयिं भरांशं न प्रतिजानते ।
 वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥४॥
 स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः ।
 स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४६) ________________________________
 युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः ।
 अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥१॥
 महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।
 एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥२॥
 प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।
 प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥३॥
 उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् ।
 इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥४॥
 यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।
 तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४७) ________________________________
 मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
 आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥१॥
 सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
 जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥२॥
 उत ऋतुभिर्ऋतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
 याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥३॥
 ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
 ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥४॥
 मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
 विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४८) ________________________________
 सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।
 साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥१॥
 यज्जायथास्तदहरस्य कामेंऽशोः पीयूषमपिबो गिरिष्ठाम् ।
 तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥२॥
 उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
 प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥३॥
 उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः ।
 त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥४॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ४९) ________________________________
 शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
 यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥१॥
 यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
 इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥२॥
 सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
 भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥३॥
 धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
 क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥४॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५०) ________________________________
 इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
 ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥१॥
 आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।
 इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥२॥
 गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
 मन्दानः सोमं पपिवाँ ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥३॥
 इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
 स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥४॥
 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५१) ________________________________
 चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत ।
 वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥१॥
 शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः ।
 वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥२॥
 आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभ इन्द्रो दुवस्यति ।
 विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥३॥
 नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।
 सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥४॥
 पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
 इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥५॥
 तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
 बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥६॥
 इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
 तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥७॥
 स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः ।
 जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥८॥
 अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः ।
 तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥९॥
 इदं ह्यन्वोजसा सुतं राधानां पते ।
 पिबा त्वस्य गिर्वणः ॥१०॥
 यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् ।
 स त्वा ममत्तु सोम्यम् ॥११॥
 प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
 प्र बाहू शूर राधसे ॥१२॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५२) ________________________________
 धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
 इन्द्र प्रातर्जुषस्व नः ॥१॥
 पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
 तुभ्यं हव्यानि सिस्रते ॥२॥
 पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
 वधूयुरिव योषणाम् ॥३॥
 पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
 इन्द्र क्रतुर्हि ते बृहन् ॥४॥
 माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
 प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥५॥
 तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
 ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥६॥
 पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
 अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥७॥
 प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
 दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥८॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५३) ________________________________
 इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।
 वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥१॥
 तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
 पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥२॥
 शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
 एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥३॥
 जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु ।
 यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥४॥
 परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् ।
 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥५॥
 अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।
 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥६॥
 इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।
 विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥७॥
 रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् ।
 त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥८॥
 महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः ।
 विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥९॥
 हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
 देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥१०॥
 उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः ।
 राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥११॥
 य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् ।
 विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥१२॥
 विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
 करदिन्नः सुराधसः ॥१३॥
 किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
 आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥१४॥
 ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।
 आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥१५॥
 ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
 सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥१६॥
 स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।
 इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥१७॥
 बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः ।
 बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥१८॥
 अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् ।
 अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥१९॥
 अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
 स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥२०॥
 इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व ।
 यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥२१॥
 परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति ।
 उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥२२॥
 न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
 नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥२३॥
 इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् ।
 हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥२४॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५४) ________________________________
 इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः ।
 शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥१॥
 महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् ।
 ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥२॥
 युवोर्ऋतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् ।
 इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥३॥
 उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
 नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥४॥
 को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति ।
 ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥५॥
 कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती ।
 नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥६॥
 समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके ।
 उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥७॥
 विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते ।
 एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥८॥
 सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः ।
 देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥९॥
 इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः ।
 मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥१०॥
 हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः ।
 देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥११॥
 सुकृत्सुपाणिः स्ववाँ ऋतावा देवस्त्वष्टावसे तानि नो धात् ।
 पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥१२॥
 विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
 सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥१३॥
 विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् ।
 उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥१४॥
 इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
 पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥१५॥
 नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम ।
 युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥१६॥
 महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे ।
 सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥१७॥
 अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि ।
 युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः ॥१८॥
 देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता ।
 शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥१९॥
 शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
 आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥२०॥
 सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त ।
 भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥२१॥
 स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ।
 विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥२२॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५५) ________________________________
 उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
 व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥१॥
 मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
 पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥२॥
 वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
 समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥३॥
 समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
 अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥४॥
 आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
 अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥५॥
 शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
 मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥६॥
 द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः ।
 प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥७॥
 शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
 अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥८॥
 नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति रोचनेन ।
 वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥९॥
 विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
 अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥१०॥
 नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
 श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥११॥
 माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
 ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥१२॥
 अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
 ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥१३॥
 पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
 ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥१४॥
 पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
 सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥१५॥
 आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
 नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥१६॥
 यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
 स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥१७॥
 वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
 षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥१८॥
 देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
 इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥१९॥
 मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
 शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥२०॥
 इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
 पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥२१॥
 निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
 सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥२२॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५६) ________________________________
 न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।
 न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥१॥
 षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।
 तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥२॥
 त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
 त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥३॥
 अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।
 आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥४॥
 त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।
 ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥५॥
 त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।
 त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥६॥
 त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
 आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥७॥
 त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः ।
 ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥८॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५७) ________________________________
 प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
 सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥१॥
 इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
 विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥२॥
 या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
 अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥३॥
 अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
 इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥४॥
 या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
 तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि ॥५॥
 या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
 तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥६॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५८) ________________________________
 धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
 आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः ॥१॥
 सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
 जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥२॥
 सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
 किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
 आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
 इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥४॥
 तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
 एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥५॥
 पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
 पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥६॥
 अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना ।
 नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥७॥
 अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
 रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥८॥
 अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
 रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ५९) ________________________________
 मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
 मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥१॥
 प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।
 न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥२॥
 अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
 आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥३॥
 अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥४॥
 महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
 तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥५॥
 मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
 द्युम्नं चित्रश्रवस्तमम् ॥६॥
 अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
 अभि श्रवोभिः पृथिवीम् ॥७॥
 मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
 स देवान्विश्वान्बिभर्ति ॥८॥
 मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
 इष इष्टव्रता अकः ॥९॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ६०) ________________________________
 इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा ।
 याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥१॥
 याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः ।
 येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥२॥
 इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।
 सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥३॥
 इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया ।
 न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥४॥
 इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।
 धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥५॥
 इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत ।
 इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥६॥
 इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् ।
 शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ६१) ________________________________
 उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि ।
 पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ॥१॥
 उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
 आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥२॥
 उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
 समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥३॥
 अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
 स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥४॥
 अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
 ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥५॥
 ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
 आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥६॥
 ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
 मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥७॥
 (ऋग्वेद-संहिता | तृतीय मण्डल, सुक्त ६२) ________________________________
 इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
 क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥१॥
 अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
 सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥२॥
 अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
 अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥३॥
 बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
 रास्व रत्नानि दाशुषे ॥४॥
 शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
 अनाम्योज आ चके ॥५॥
 वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
 बृहस्पतिं वरेण्यम् ॥६॥
 इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
 अस्माभिस्तुभ्यं शस्यते ॥७॥
 तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
 वधूयुरिव योषणाम् ॥८॥
 यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
 स नः पूषाविता भुवत् ॥९॥
 तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
 धियो यो नः प्रचोदयात् ॥१०॥
 देवस्य सवितुर्वयं वाजयन्तः पुरंध्या ।
 भगस्य रातिमीमहे ॥११॥
 देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
 नमस्यन्ति धियेषिताः ॥१२॥
 सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
 ऋतस्य योनिमासदम् ॥१३॥
 सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
 अनमीवा इषस्करत् ॥१४॥
 अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
 सोमः सधस्थमासदत् ॥१५॥
 आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
 मध्वा रजांसि सुक्रतू ॥१६॥
 उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
 द्राघिष्ठाभिः शुचिव्रता ॥१७॥
 गृणाना जमदग्निना योनावृतस्य सीदतम् ।
 पातं सोममृतावृधा ॥१८॥
 

॥इति ऋग्वेद तृतीय मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *