HinduMantavya
Loading...

कठोपनिषत्

Google+ Whatsapp

॥अथ कठोपनिषद्॥

 
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
  ॐ शान्तिः शान्तिः शान्तिः ॥
 
 

         प्रथम अध्याय
          (प्रथम वल्ली)

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १॥
 
तँ ह कुमारँ सन्तं दक्षिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥
 
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥
 
स होवाच पितरं तत कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
 
बहूनामेमि प्रथमो  बहूनामेमि मध्यमः ।
किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥
 
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥
 
आशाप्रतीक्षे सङ्गतँ सूनृतां
    चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
    यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥
 
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
    ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
    तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
 
शान्तसङ्कल्पः सुमना यथा स्याद्
    वीतमन्युर्गौतमो माऽभि मृत्यो ।
त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत
    एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥
 
यथा पुरस्ताद् भविता प्रतीत
    औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखँ रात्रीः शयिता वीतमन्युः
    त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
 
स्वर्गे लोके न भयं किञ्चनास्ति
    न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे
    शोकातिगो मोदते स्वर्गलोके ॥ १२॥
 
स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
    प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
    एतद् द्वितीयेन वृणे वरेण ॥ १३॥
 
प्र ते ब्रवीमि तदु मे निबोध
    स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां
    विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥
 
लोकादिमग्निं तमुवाच तस्मै
    या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तं
    अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥
 
तमब्रवीत् प्रीयमाणो महात्मा
    वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भविताऽयमग्निः
    सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
 
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
    त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा
    निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥
 
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
    य एवं विद्वाँश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य
    शोकातिगो मोदते स्वर्गलोके ॥ १८॥
 
एष तेऽग्निर्नचिकेतः स्वर्ग्यो
    यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
    तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥
 
येयं प्रेते विचिकित्सा मनुष्ये-
    ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं
    वराणामेष वरस्तृतीयः ॥ २०॥
 
देवैरत्रापि विचिकित्सितं पुरा
    न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व
    मा मोपरोत्सीरति मा सृजैनम् ॥ २१॥
 
देवैरत्रापि विचिकित्सितं किल
    त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो
    नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥
 
शतायुषः पुत्रपौत्रान्वृणीष्वा
    बहून्पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व
    स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥
 
एतत्तुल्यं यदि मन्यसे वरं
    वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि
    कामानां त्वा कामभाजं करोमि ॥ २४॥
 
ये ये कामा दुर्लभा मर्त्यलोके
    सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या
    न हीदृशा लम्भनीया मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व
    नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥
 
श्वोभावा मर्त्यस्य यदन्तकैतत्
    सर्वेन्द्रियाणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव
    तवैव वाहास्तव नृत्यगीते ॥ २६॥
 
न वित्तेन तर्पणीयो मनुष्यो
    लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं
    वरस्तु मे वरणीयः स एव ॥ २७॥
 
अजीर्यताममृतानामुपेत्य
    जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन् वर्णरतिप्रमोदान्
    अतिदीर्घे जीविते को रमेत ॥ २८॥
 
यस्मिन्निदं विचिकित्सन्ति मृत्यो
    यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो
    नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥
 
॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
 
 
 

            प्रथम अध्याय
             (द्वितीयः वल्ली)

अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
    स्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु
    भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
 
श्रेयश्च प्रेयश्च मनुष्यमेतः
    तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
    प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
 
स त्वं प्रियान्प्रियरूपांश्च कामान्
    अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो
    यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
 
दूरमेते विपरीते विषूची
    अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये
    न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
 
अविद्यायामन्तरे वर्तमानाः
    स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा
    अन्धेनैव नीयमाना यथान्धाः ॥ ५॥
 
न साम्परायः प्रतिभाति बालं
    प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी
    पुनः पुनर्वशमापद्यते मे ॥ ६॥
 
श्रवणायापि बहुभिर्यो न लभ्यः
    शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
    आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
 
न नरेणावरेण प्रोक्त एष
    सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति
    अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥
 
नैषा तर्केण मतिरापनेया
    प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि
    त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥
 
जानाम्यहं शेवधिरित्यनित्यं
    न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निः
    अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥
 
कामस्याप्तिं जगतः प्रतिष्ठां
    क्रतोरानन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
    धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥
 
तं दुर्दर्शं गूढमनुप्रविष्टं
    गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
    मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
 
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
    प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयँ हि लब्ध्वा
    विवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥
 
अन्यत्र धर्मादन्यत्राधर्मा-
    दन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च
    यत्तत्पश्यसि तद्वद ॥ १४॥
 
सर्वे वेदा यत्पदमामनन्ति
    तपाꣳसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
    तत्ते पदꣳ सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥
 
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥
 
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥
 
न जायते म्रियते वा विपश्चिन्
    नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
    न हन्यते हन्यमाने शरीरे ॥ १८॥
 
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥
 
अणोरणीयान्महतो महीया-
    नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
    धातुप्रसादान्महिमानमात्मनः ॥ २०॥
 
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥
 
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥
 
नायमात्मा प्रवचनेन लभ्यो
    न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
    तस्यैष आत्मा विवृणुते तनू स्वाम् ॥ २३॥
 
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥
 
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥
 
॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥

 
 
 

         प्रथम अध्याय
          (तृतीय वल्ली)

ऋतं पिबन्तौ सुकृतस्य लोके
    गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति
    पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥
 
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥
 
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
 
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
 
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
 
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
 
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
 
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥
 
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
 
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥
 
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११॥
 
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
 
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥
 
उत्तिष्ठत जाग्रत
    प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया
    दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
 
अशब्दमस्पर्शमरूपमव्ययं
    तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
    निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥
 
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥
 
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।
तदानन्त्याय कल्पत इति ॥ १७॥
 
॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥
 
 

           

द्वितीय अध्याय


 (प्रथम वल्ली)

पराञ्चि खानि व्यतृणत् स्वयम्भू-
    स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
    दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥
 
पराचः कामाननुयन्ति बाला-
    स्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा
    ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
 
येन रूपं रसं गन्धं शब्दान् स्पर्शाश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥
 
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥
 
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥
 
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥
 
या प्राणेन सम्भवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥
 
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥
 
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥
 
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥
 
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥
 
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥
 
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥
 
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥
 
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥
 
॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
 
 
 

           

द्वितीय अध्याय

(द्वितीयः वल्ली)


 

पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥
 
हँसः शुचिषद्वसुरान्तरिक्षसद्-
    होता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसद्
    अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥
 
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥
 
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥
 
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
 
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
 
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
 
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
 
अग्निर्यथैको भुवनं प्रविष्टो
    रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
    रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥
 
वायुर्यथैको भुवनं प्रविष्टो
    रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
    रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥
 
सूर्यो यथा सर्वलोकस्य चक्षुः
    न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
    न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥
 
एको वशी सर्वभूतान्तरात्मा
    एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
    तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥
 
नित्योऽनित्यानां चेतनश्चेतनानाम्
    एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
    तेषां शान्तिः  शाश्वती नेतरेषाम् ॥ १३॥
 
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥
 
न तत्र सूर्यो भाति न चन्द्रतारकं
    नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
    तस्य भासा सर्वमिदं विभाति ॥ १५॥
 
॥ इति काठकोपनिषदि द्वितीयाध्याये द्वितीयः वल्ली ॥

 

 

द्वितीय अध्याय


  (तृतीया वल्ली)

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥
 
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥
 
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥
 
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥
 
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
  छायातपयोरिव ब्रह्मलोके ॥ ५॥
 
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥
 
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
व्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
 
न सन्दृशे तिष्ठति रूपमस्य
    न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो
    य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
 
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
 
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥
 
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
 
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥
 
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥
 
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥
 
शतं चैका च हृदयस्य नाड्य-
    स्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति
    विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥
 
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
    सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥
 
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
    विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
    रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥
 
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥
 
  ॐ शान्तिः शान्तिः शान्तिः ॥
 
॥ इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥
 
 
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
  ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत् सत् ॥

अन्य उपनिषद यहाँ से पढें

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *